________________
७४६
द्वितीये सूत्रकृतांगे द्वितीय श्रुतस्कंधे द्वितीयाध्ययनंः
कृष्यादेः स्वयंकरणमारंनः परेण कारयणं समारंनस्तस्मात् पचनपाचनतः कंमनकुहन पिट्टनतर्जनताडनवधबंधादिनिर्यः परिक्लेशस्तस्मादनिवृत्ताये चान्ये तथाप्रकाराः सावद्याः कर्म समारंनाप्रबोधिकाबोधिनाशकाः परप्राणपरितापनकरायेऽनायैः क्रियते ततोनिवृ तायावतीवयेति ॥ ६२ ॥
॥ टीका - पापानुष्ठानमेव जेशतोदर्शयितुमाह । (हणबिंद जिंदेत्यादि) स्वतएव हननादि काः क्रियाः कुर्वाणाय परेषामप्येवमात्मकमुपदेशं ददति । तत्र हननं दंडादिनिस्तत्कारयति तथा बिंधि कर्णादिकं, जिंधि शूलादिना, विकर्तकाः प्राणिनामजिनापने तारोऽतएव जोहित पाणयस्तथा चंडारौा निस्त्रिंशाः कुशः कुङ्कर्मकारित्वात्तथा साहसिकाप्रसमीक्षितकारि णस्तथा उत्कुंचनवंचनमायानिक तिकूटकषायादिनिः सहाति संप्रयोगोगार्थ्यं तेन बहुलास्त प्रचुरास्ते तथा तत्रोर्ध्वं कुंचनं शूलाद्यारोपणार्थमुत्कुंचनं । वंचनं प्रतारणं । तद्यथाऽनय कुमारः प्रद्योतगलिका निर्धार्मिकवंचनया वंचितः । माया, वंचनबुद्धिः प्रायोवणिजामिव । निकृतिस्तु बकवृत्त्या कुर्कुटादिकरणेन दंनप्रधानवणिक् श्रोत्रियसाध्वाकारेण परवचनार्थ गजकर्तकानामिवावस्थानं । देशनापानेपथ्यादिविपर्ययकरणं कपटं । यथा व्यापाढनूतिना नटेन वा परापरवेषपरावृत्त्याचार्योपाध्याय संघाटकात्मार्थं चत्वारोमोदकाच्यवाप्ताः । कू रंतु कार्षापणतुलाप्रस्थादेः परवचनार्थं नानाविधकरणं । एतैरुत्कुंचनादिनिः सहातिश येन प्रयोगोय दिवातिशयेन इव्येण कस्तूरिकादिना परस्य इव्यस्य संप्रयोगः सोतिसंप्र योगस्तद्द हुलास्तत्प्रधाना इत्यर्थः । उक्तंच सोहोइ सातिजोगो, दवं जं बादियदवेसु । दो सगुणावयसुय, विसंवाइणं कुणइ ॥ १ ॥ एते चोत्कुंचनादयोमायापर्याया इंका दिवत् कथंचित्क्रियानेदेपि इष्टव्याः । तथा दुष्टं शीनं येषांते दुःशीला श्विरमुपचरिताय पि क्षिप्रं विसंवदंति । दुःखानुमेयादारु णस्वनावाइत्यर्थः । तथा दुष्टानि व्रतानि येषां त था । यथा मांसनक्षणव्रतकालसमाप्तौ प्रभूततरसत्वोपघातेन मांसप्रदानमन्यदपि नक्कनो जनादिकं ष्टव्रतमिति तथान्यस्मिन् जन्मांतरे मधुमद्यमांसादिकमच्यवहरिष्यामीत्येव मज्ञानांधाजन्मांतर विधिद्वारेण सनिदानमेव व्रतं गृहंति, तथा दुःखेन प्रत्यानयंते दुष्प्र त्यनंद्याः । इदमुक्तं नवति । तैरानंदितेनापरेण केनचित्प्रत्युपकारेप्सुना गर्वाध्माताडुः खेन प्रत्यानयंते । यदिवा सत्यप्युपकारे प्रत्युपकारजीरवोनैवानंद्यंते प्रत्युत शक्तयोपका रे दोषमेवोत्पादयति । तथा चोक्तं । प्रतिकर्तुमशक्तिष्ठानराः पूर्वोपकारिणां ॥ दोषमुत्पाद्य ति मनामिव वायसाः ॥ १ ॥ यतएवमतोऽसाधवस्ते पापकर्मकारित्वात् तथा याव यावत्प्राणधारणेन सर्वस्मात्प्राणातिपातादप्रति विरतालोक निंदनीदादपि ब्राह्मणघा तार विताइति । सर्वग्रहणं सर्वस्मादपि कूटलादयादेरप्रतिविरताइति । तथा सर्वस्माद
Jain Education International
For Private Personal Use Only
www.jainelibrary.org