SearchBrowseAboutContactDonate
Page Preview
Page 772
Loading...
Download File
Download File
Page Text
________________ ७४‍ द्वितीये सूत्रकृतांगे द्वितीय श्रुतस्कंधे द्वितीयाध्ययनं. ar ho) कृष्यादिक महाप्ररंजना करनार, तथा ( महापरिग्गहा के० ) क्षेत्र, धन, धान्य, द्विपद, चतुःपदादिक, अनेक परिग्रहवंत अधर्मिक धर्मानुय एटले खधर्मनीज अनुमोदना करनारा, (धमिठा के०) धर्मज जेने इष्ट वल्लनबे, (अधम्मरकाईके ० ) धर्मना बोलनार, अथवा अधर्मथीले ख्याति जेनी, अधर्मे करी याजीविकाना करनार, एटले धर्मेज जीवे, प्राण धारण करे. तथा अधर्मज देखे तथा अधर्मनेज अंगीकार क वा प्रलोके एटले देखे, ते प्रधर्म प्रलोइ केवाय. ( धम्मवलका के ० ) अधर्मने विषे राचे, धर्मशील एटले धर्मज जेनो स्वनावळे, (समुदायारा के० ) तथा चारनो समुदाय जेन (धम्मेचेव वित्तिकप्पे माणा विहरंति के० ) तथा जे धर्मे करीनेज वृत्ति कल्पीने विचरे. कालक्षेप करे ॥ ६१ ॥ || दीपिका - नक्तानि धर्मधर्ममिश्रस्थानानि । अथ तेषां स्थानिनोऽनिधीयते । अथवा पूर्वोक्तमेव प्रकारांतरेण विशिष्टतरमाह । अथापरः प्रथमस्थानस्य धर्मपदस्य वि गोविनागएवमाख्यायते । (इहखलुइत्यादि ) एते च प्रायोगृहस्थाएव स्युरित्याह । ( गित्या ) गृहस्थाः ( महेबा ) महारंजाः महापरिग्रहाग्रधर्मेण चरंत्याधार्मिका ध मनुज्ञाः यधर्मिष्ठा निस्त्रिंशाः अधर्माख्यायिनोऽधर्मवादिनः अधर्मजीविनोऽधर्मप्रलोकिन अधर्मे प्रकर्षेण रज्यंतइत्यधर्मप्ररक्तकाः प्रधर्मशीलः समुदाचारोयत्किंचन कारित्वं येषां ते तथा धर्मेण वृत्तिं जीविकां कल्पयंतः कुर्वतो विहरति तिष्ठति । पापानुष्ठानमाह ॥ ६१ ॥ ॥ टीका - नक्तान्यधर्मधर्म मिश्र स्थानानि । सांप्रतं तदाश्रिताः स्थानिनोऽनिधीयते । यदिवा प्राक्तनमेवान्येन प्रकारेण विशेषिततरमुच्यते । तत्राद्यमधर्मस्थानकमाश्रित्याह ( हावरेइत्यादि ) अथापरोन्यः प्रथमस्य स्थानस्याधर्मपादिकस्य विनंगोविभाग श्राख्यायते ( इह खलु इत्यादि ) सुगमं । यावन्मनुष्याएवंस्वनावाजवंतीति । एते च प्रा योगृहस्था एवं जवंतीत्याह । ( महेबा इत्यादि ) महती राज्यविजवपरिवारादिका स र्वातिशायिनी स्ववांतःकरणप्रवृत्तिर्येषां ते महेष्वास्तथा महानारंनोवहनोष्ट्रमंडलिकागं त्रीप्रवाहक पिंड पोषणादिकोयेषां ते महारंनाः । ये चैवं नूतास्ते महापरिग्रहाधन धान्यद्विपदचतुष्पद वास्तु क्षेत्रादिपरिग्रहवंतः क्वचिदप्यनिवृत्ताश्रतएवाधर्मेण चरतीत्य धर्मिकास्तथा धर्मिष्ठा निस्त्रिंशकर्मकारित्वादधर्म बहुलास्ततश्चाधर्मे कर्तव्ये अनुज्ञाश्रनुमो दनं येषां ते नवंत्यधर्मानुशा एवमधर्ममाख्यातुं शीलं येषां ते तथा एवमधर्मप्रायजीवि नस्तथा धर्ममेव प्रविलोकयितुं शीलं येषां ते नवंत्यधर्मप्रविलोकिनस्तथा धर्मप्रायेषु क प्रकर्षेण रज्यतइति धर्मरक्ताः । रलयोरैक्यमिति रस्य स्थाने लकारोऽत्र कृत इति । Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy