SearchBrowseAboutContactDonate
Page Preview
Page 771
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. १४१ अरण्ये चरंतीत्यारम्यिकाः कंदमूलफलाशिनस्तापसाः आवसयोगृहं तेन चरंतीत्यावस थिकागृहिणः । यद्यप्येते कायक्वेशेन देवाः स्युस्तथापि बासुरीयेषु किल्बिषिकेषु नत्प द्यते इत्यादि सर्व पूर्वोक्तं वाच्यं । यावत्सतश्युतानरनवे एलमूकत्वेन प्रत्यायांति तदेतत्स्था नमनायमित्यादि पूर्ववत् । एषस्तृतीयस्थानस्य मिश्रकस्य विनंगोविचारोझेयः॥६॥ ॥ टीका-सांप्रतं धर्माधर्मयुक्तं तृतीयस्थानमाश्रित्याह । (अहावरेत्यादि) अथापरस्तृतीय स्य स्थानस्य मिश्रकारख्यस्य विनंगोविनागः स्वरूपमाख्यायते।अत्र चाधर्मपक्षण युक्तोऽधर्म पदो मिश्रइत्युच्यते । तत्राधर्मस्येह नयिष्ठत्वादधर्मपदएवायं इष्टव्यः । एतउक्तं नवति । यद्यपि मिथ्यादृष्टयः कांचित्तथाप्रकारां प्राणातिपातादिनितिं विदधति तथाप्याशया गुरुत्वादनिनवे पित्तोदये सति शर्करा मिश्रदीरपानवदूषरप्रदेशवृष्टिवविदितार्थसाध कत्वानिरर्थकतामापद्यते । ततोमिथ्यात्वानुनावात् मिश्रपदोप्यधर्मएवावगंतव्य इति । एतदेव दर्शयितुमाह ॥ (जेश्मेनवंतीत्यादि) ये इमेऽनंतरमुच्यमानाअरण्ये चरंतीत्यार रियकाः कंदमूलफलाशिनस्तापसादयोये चावसथिकाथावसयोगृहं तेन चरंतीत्यावस थिकागृहिणस्तेच कुतश्चित् पापस्थानानिवृत्ताअपि प्रबलमिथ्यात्वोपहतबुझ्यस्ते यद्य प्युपवासादिना महता कायक्लेशेन देवगतयः केचन नवंति तथापि ते आसुरीयेषु स्था नेषु किल्बि षिकेषूत्पद्यतइत्यादि सर्व पूर्वोक्तं नणनीयं यावत्ततश्युतामनुष्यनवं प्रत्याया ता एलमूकत्वेन तमोंधतया जायते । तदेवमेतत्स्थानमनार्यमकेवलमसंपूर्णमनैयायि कमित्यादि यावदेकांतमिथ्यानूतं सर्वथैतदसाध्विति । तृतीयस्थानस्य मिश्रस्यायं विनं गोविनागः स्वरूपमारख्यातमिति ॥ ६ ॥ अहावरे पढमस्स मणस्स अधम्मपरकस्स विनंगे एव मादिङ इह खलु पाईणंवा संतगतिया मणुस्सा नवंति गिदबा मदिना मदारंना महापरि ग्गहा अधम्मिया अधम्माणुया अधम्मिा अधम्मकाई अधम्मपावजी वि अधम्मपलोई अधम्मवलजणा अधम्मसील समुदायारा अधम्मेणं चेव वित्तिं कप्पेमाणा विहरंति ॥६॥ थर्थ-हवे वली ए पूर्वे त्रण प्रकार जे कह्या, तेज प्रकार विशेषे करी कहेले. तेमां प्रथम स्थानक कहे. अथ हवे अपर प्रथम स्थानक अधर्म पदनो स्वरूप विचार आवीरीते कहेते. याजगत्माहे निचे पूर्वादिक चारदिशिने विषे कोइएक मनुष्य ने ते केवा दे तोके, (महिला के०) महोटी जेनी इबाले, चित्तनी थविरतिजे, तथा (महारं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy