SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ७३ सारावर्ण वाला, एक माना वर्ण वाला, एक सुंदर स्वरूपवान्, एक कुरूपवान्, तेने देत्र एटले नघामी नूमिका, अने वस्तु एटले घर हाट, प्रमुख एवो परिग्रह होय, इत्या दि (एसोधालावगोजहापोंमरीएतहाणेतबो के ) ए समस्त घालावो जेम पूर्वना पौम। काध्यययनमां कह्यो तेमज जाणवू, एटले "तेरोवथलावेजावसवोवसंता सत्वत्ताएपरि निमंतिबेमि" एटला सुधीनो पाठ पौमरीक अध्ययनमांडे. ते प्रमाणे यहीं पण जाणी लेवं. अर्थात् तेज घालावे ज्यां सुधी सर्व प्रकारे नपशांत एटले कषायने जीपीने तथा सर्व प्रकारे सर्व पापस्थानकथकी नपशम्या. ए कारणे सर्वात्मा, सर्व जीव नपर समजावे वर्तमान, शीतलीनूत थया. ए प्रमाणे श्रीसुधर्मस्वामि जंबूप्रत्ये कहे के ते घालावो सर्व थाही जाणवो. ॥ ५७ ॥ ए स्थानकने आर्य रूडं जाणवू. एने विपे केवल ज्ञान होय यावत् ए सर्व दुःख क्ष्य करवानो मार्ग , एकांत सम्यक्मार्ग, एकांत सम्यक्दृष्टी नो मार्ग ते कारणे ए साधुनुं स्थानक जाणवु एटले बीजुं स्थानक धर्मपद, तेनो वि नंग एटले विचार एरीतें कह्यो. ॥ एए॥ दीपिका-(अहावरेति ) अथापरोक्तिीयस्थानस्य धर्मपदस्य विनंगोविशेषएवमाख्या यते । तद्यथा (पाइणंति) प्राचीनं प्रतीचीनमुदीचीनं दाक्षिणंवा दिग्नागमाश्रित्य संत्येके केचन कल्याणनाजः पुरुषाः । तद्यथा आर्या एके अनार्याश्त्यादि यथा पुंडरीकाध्ययने तथेहापि सर्व वाच्यं यावत्ते एवं सर्वपापस्थानेन्यनपशांताअतएव सर्वात्मतया परिनिर्वता इत्यहं ब्रवीमि॥५०॥ एतत्स्थानमार्य महापुरुषाचरितं केवल मित्यादिप्राग्वविपरीतं झेयं । यावदितीयस्थानस्य धर्मपदस्य विनंगोविशेषधारख्यातः ॥ ५ ॥ टीका-सांप्रतं वितीयं धर्मोपादाननूतं पदमाश्रित्याह । ( अहावरेइत्यादि ) अथेत्य धर्मपाक्षिकस्थानादनंतरमयमपरोदितीयस्य स्थानस्य धर्मपादिकस्य पुण्योपादाननतस्य विनंगोविनागः स्वरूपं समाधीयते सम्यगाख्यायते । तद्यथा प्राचीनं प्रतीचीनमुदीच्यं द किंवा दिग्विनागमाश्रित्य संतिवि यंते एके केचन कल्याणपरंपरानाजः पुरुषामनुष्या स्तेच वक्ष्यमाणस्वनावानवंति । तद्यथेत्ययमुपप्रदर्शनार्थः । आर्याएके केचनार्यदेशो त्पन्नास्तथाऽनार्याः शकयवनशवरबर्बरादयश्त्यायेवं । यथा पौंडरीकाध्ययने तथेहापि सर्व निरवयवं नणितव्यं एवं पूर्वोक्तेन प्रकारेण सर्वेन्यः पापस्थानेन्यनपशांतास्तथा अतएव सर्वात्मतयापरिनिर्वताश्त्यहमेवं ब्रवीमि ॥५॥ तदेवमेतत्स्थानं कैवलिकं प्रतिपूर्ण नै यायिकमित्यादि प्राग्वविपर्ययेण नेयं । यावदितीयस्य स्थानस्य धार्मिकस्यैव विनंगो विनागः स्वरूपमाख्यातमिति ॥ एए । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy