SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ ७३७ वितीये सूत्रकृतांगे वितीय श्रुतस्कंधे वितीयाध्ययनं. वशगानवंतीत्यर्थः । तथा एके केचन सांप्रतक्षिणस्तस्मात्स्थानादनुपस्थितागृहस्थाए व संतः (अनिगितित्ति ) ऊंजा तृमा तदातुराः संतोऽर्थेष्वत्यर्थ खुन्यंते यतएवमतो दास्थानमनार्यानुष्ठानपरत्वादनार्य महापुरुषानुची नवति तथा नविद्यते केवलमस्मि नित्यकेवलमशुमित्यर्थः । तथेतरपुरुषाचीर्णत्वादपरिपूर्ण सजुणविरहातहमित्यर्थः । तथा न्यायेन चरति नैयायिकं न नैयायिकमनैयायिकमसन्यायत्तिकमित्यर्थः । तथा र गेलगेसंवरणे । शोजनं लगनं संवरणं इंडियसंयमरूपं सनगस्तन्नावःसनगत्वंवा विद्यते सन्नगत्वमस्मिन्नित्यसलगत्वमिंघियासंवरणरूपमित्यर्थः । यदिवा शल्यवडल्यं मायानुष्ठा नकार्य तज्ञायति कथयति तबव्यगं यत्परिझानं तन्नात्रेत्यशल्यगत्वमिति । तथा विद्यते सिहौदस्य विशिष्टस्थानोपल दितस्य मार्गोयस्मिस्तदसिदिमार्ग तथा न विद्यते मुक्ते रशेषकर्मप्रच्युतिलहणायामार्गः सम्यग्दर्शनझानचारित्रात्मकोयस्मिंस्तदमुक्तिमार्ग तथा न विद्यतेः परिनिर्वृतेः परिनिर्वाणस्यात्मस्वास्थ्योत्पत्तिरूपस्य मार्गः पंथा यस्मिन स्थाने तदपरिनिर्वाणमर्ग तथा नविद्यते सर्व दुःखानां शारीरमानसानां प्रक्ष्यमार्गः सउपदेशा मकोयस्मिस्तदसर्वसुःखप्रदीणमार्ग । कुतएवंनूतं तत्स्थानमित्याशंक्याह । ( एगंतेत्या दि) एकांतेनैव तत्स्थानं यतोमिथ्यानृतं मिथ्यात्वोपहतबुद्धीनां यतस्तनवत्यतएवासा ध्वस वृत्तवान्नह्ययं सत्पुरुषसे वितः पंथा येन विषयांधाः प्रवर्ततइति । तदयं प्रथमस्य स्था नस्याधर्मपादिकस्य पापोपादाननूतस्य विनंगोविनागोविशेषः स्वरूपमिति यावत् ॥७॥ अदावरे दोच्चस्स हाणस्स धम्मपरकस्स विनंग एव मादिङ इह ख लु पाईणंवा पडीणंवा नदीणंवा दादिणंवा संतेगश्या मणुस्सा नवंतितं जदा आयरियावेगे अणारियावेगे उच्चागोयावेगेणीयागोयावेगे कायम तावेगे इस्समंतावेगे सुवन्नावेगे ज्वन्नावेगे सुरुवावावेगे जुरूवावेगे तेसि चणं खेत्तवणि परिग्गदियाइं नवंति एसोलावगो जदा पोमरीए तहा णेतबो तेणेव आलावेण जाव सबोवसंता सबताए परिनिमंत्तिवेमिन॥ एसहाणे आरिए केवले जाव सबस्कपहीणमग्गे एगंतसम्म सादु दोच्च रस घाणस्स धम्मपरकस्स विनंगे एव माहिए ॥५॥ अर्थ-हवे अपर बीजं स्थानक धर्म पदनो विनंग एटले विचार कहियेंडेए. निश्चे या जगत् माहे पूर्वदिशियें, पश्चिमदिशियें, उत्तरदिशियें, अने दक्षिण दिशियें, अथवा विदि शियें, एवा कोइएक मनुष्यजे;ते कहेले. एक आर्य, एक अनार्य, एक उंचगोत्रना उपना, एक नीचगोत्रना उपना, एक महोटी कायाना धणी, एक न्हानी कायाना धणी, एक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy