SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ ७२६ द्वितीये सूत्रकृतांगे द्वितीय श्रुतस्कंधे द्वितीयाध्ययनं . यानरणादिक इव्य, पोतें अपहरे, बीजाने हाथे अपहरावे, बीजो कोइ अपहरतो होय ते अनुमोदे, एम करतो जीव घणां पाप कर्मोपार्जन करे ॥ ४७ ॥ || दीपिका - थैकः केनचिदादानेन कुपितोगृहपत्यादेः कुंडलादि इव्यमपहरेत् । शेषं पूर्ववत् ॥ ४७ ॥ ॥ टीका - पिच (एग इत्यादि) मेकः कश्चित्केन चिदादानेन कुपितोगृहपत्यादेः संबंधि कुंडलादिकं इव्यजातं स्वयमेवापहरेदवशिष्टं पूर्ववत् ॥ ४७ ॥ सेवि आदाणेणं विरुद्वे समाणे अडवा खलदाणं अड्डु वा सुराघालणं समोसवा माहणेणवा बत्तगंवा दंमगंवा नंमगंवा म तगंवा लठिंवा निसिगंवा चेलगंवा चिलिमिलिगंवा चम्मगंवा बेयण गंवा चम्मकोसिवा सयमेव वदरंति जाव समगुजाइ इति से म दया जाव नवरकाइत्ता नवइ ॥ ४८ ॥ अर्थ- हवे पाखंमी दर्शन उपर कोप्यो थको, जे करे; ते देखाडेले. कोइएक कारणे सोबत वादीयें जीत्यो अथवा पोताना दर्शनने दृष्टिरागें अथवा अन्न ने धा न्यने थोडे दाने, अथवा कोइएक अधिकारादिकने विषे वांतिलानने नावे, कोप्यो थको श्रम अथवा ब्राह्मण तेनां दंग, बत्र, माटीना जांग, मात्रो, लाकडी, बेसवानो पाट, वस्त्र, मटको, ढांकवानो वस्त्र, चर्म, चर्मबेदनी तरवार, चर्मनी कोथली इत्यादिक नेक उपकरण पोतें अपहरे, बीजा ने हाथे अपहरावे, बीजो को अपहरतो होय तेने अनुमोदन छापे, एरीते घष्णा कर्म उपार्जन करे. एटला कारणे क्रोधें करी पापनुं विशेषपणुं कर्तुं ॥ ४८ ॥ ॥ दीपिका-पाखंडिकोप रिकोपमाह । यथैकः कश्चित्स्वमतानुरागेण वादपराजितो वा अन्येन वा केन चिन्निमित्तेन कुपितः श्रमणानां ब्राह्मणानां बत्रकं वा जांडं किंचि६स्तु दं डकं वा जांडकं किंचि वस्तुमात्रकं पात्रं (लहिगं) यष्टिं (निसिगं ) वृसीमासनमिति या वत् । चेलकं वस्त्रं (चिलिमिलिगं ) प्रखादपटी चर्मकं पाडुकादि चर्मवेदनकं शस्त्रादि च कोशं शस्त्रक्षेपको हलकं स्वयमपहरेत् । शेषंपूर्ववत् ॥ ॥ ४८ ॥ ॥ टीका- सांप्रतं पाखंडिकोपरि कोपेन यत्कुर्यात्तद्दर्शयितुमाह । ( सेएगइन इत्यादि) यथैकः कश्वित्स्वदर्शनानुरागेण वा वादपराजितोवान्येनवा केनवा केनचिन्निमित्तेन कु Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy