SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहारका जैनागम संग्रह नाग उसरा. १७ पितः सन्नेतत्कुर्यादित्याह । तद्यथा। श्राम्यंतीति श्रमणास्तेषामन्येषामपि तथानू तानां केनचिदादानेन कुपितः सन् दंडकादिकमुपकरणजातमपहरेत् अन्येन वा दारये दन्यंवा हरंतं समनुजानीयात् इत्यादिपूर्ववत् ॥ ४ ॥ से एगइन गोवितिगिंग तं गाहावतीणवा गादावश्पत्ताणवा सयमेव अगणिकाएणं सहीन सामे जाव अन्नंपि सामंतं समणुजाण इति से मदया जाव नवरकाश्त्ता नवति ॥४॥ अर्थ-हवे निःकारण पापर्नु विशेष कहेजे. अथ कोइएक पुरुष, अत्यंत मूर्ववतो (णोवितिगिंडके) एवो विचार करे नहीं के, अकार्य करवा थकी मने या नवमां अथ वा परनवमां अनिष्टफलनी प्राप्ति थशे, अथवा महारो अनुष्ठान अत्यंत मागोले एवं बालोचे नहीं, एवो बतो बालोक तथा परलोक विरु६ क्रिया करे ते देखाडेले गृहप तिना अथवा गृहपतिना पुत्रना धान्यने निःकारणे पोतें अमिकायें करी प्रज्वाले, बी जाने हाथे प्रज्वालावे, बीजो कोई प्रज्वालतो होय तेने अनुमोदे ॥ ४ ॥ ॥ दीपिका-पूर्व विरोधिनोऽनिहिताः अथ इतरे कथ्यते । अथैकः कश्चिन्मूढतया ( गोवितिगिबत्ति ) न विमर्षति नविचारयति यन्ममानेन कृतेन परलोकेऽनिष्टं नावि । अथवा मदीय मिदमनुष्ठानं पापानुबंधीति न वेत्ति एवंनतश्च गृहपत्यादेनिमित्तमेव त कोपं विनैव स्वयममिना सस्यानि शालिव्रीह्यादीनि दहेदित्यादि इयं ॥ ४ ॥ ॥ टीका-एवं तावविरोधिनोऽनिहिताः सांप्रतमितरेऽनिधीयते । (सेएगइत्यादि)अथे कः कश्चित् दृढमूढतया (नोवितिगिवित्ति) न विमर्षति नमीमांसते। यथाऽनेन कृतेन ममा ऽमुत्राऽनिष्टफलं स्यात् तथा मदीयमिदमनुष्ठानं पापानुबंधीत्येवं न पर्यालोचयति तनावाप नाश्च यत्किंचनकारितया इहलोकपरलोक विरोधिनीः क्रियाः कुर्यात् ।एतदेवोद्देशतोदर्शयति तद्यथा गृहपत्यादेनिमित्तमेव तत्तत्कोपमंतरेणैव स्वयमेवात्मानामिकायेनौषधीः शालिनी ह्यादिकाः ध्मापयेहहेत्तथाऽन्येन दाहयेदहंतं च समनुजानीयादित्यादि ॥ ४ ॥ से एगणोवितिगिंबइ तं गादावतीणवा गादावश्पुत्ताणवा नहाणवा गोणाणवा घोडगाणवा गहनाणवा सयमेव घराउकप्पश् अन्नणविक प्पावति अन्नपि कप्पति तं समजाय॥५॥ से एगणोवितिगिंज इतं गाहावती वा गहावश्पत्तागवा नसालावा जाव गद्दनसाला Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy