SearchBrowseAboutContactDonate
Page Preview
Page 754
Loading...
Download File
Download File
Page Text
________________ ७२४ वितीये सूत्रकृतांगे वितीय श्रुतस्कंधे वितीयाध्ययनं. ति प्रतिझां कृत्वा पश्चात्तित्तिरादिकं हंता बेतेति नेतेत्ति ताजीलिकस्तृन खुट्प्रत्ययोवा। तस्य वा हंतेत्यादि यावदात्मानं पापेन कर्मणा ख्यापयिता नवतीति ॥४३॥ इह चाधर्म पादिकेष्वनिधीयमानेषु सर्वेपि प्राणशेहकारिणः कथंचिदनिधातव्यास्तत्र पूर्वमनपराधक्रू बायनिहिताः सांप्रतमपराधमान् दर्शयितुमाह ॥ (सेएगइनइत्यादि) अथैकः कश्चि प्रकत्या क्रोधनोऽसहिष्णुतया केनचिदादीयतइत्यादानं शब्दादिकं कारणं तेन विरुः स मानः परस्यापकुर्यात् । शब्दादानेन तावत्केनचिदाक्रुष्टोनिंदितोवाचा विरुध्येत । रूपादा नेनतु बीनत्सं कंचन दृष्ट्वाऽपशकुनाध्यवसायेन कुप्येत । गंधरसादिकं त्वादानं सूत्रेणै व दर्शयितुमाह । अथवा खलस्य कुथितादिविशिष्टस्य दानं खलस्य वाल्पधान्यादेनं ख लदानं तेन कुपितोऽथवा सुरायाः स्थालकं कोशकादि तेन विवदितलानाऽनावात् कुपि तः । गृहपत्यादेरेतत् कुर्यादित्याह । स्वयमेवा निकायेनामिना तत्सस्यानि खलकवर्ती निशा नित्रीह्यादीनि ध्मापयेदहेदन्येन वा दाहयेदहतोवाऽन्यान्समनुजानीयादित्येवमसौमहापा पकर्मनरात्मानमुपख्यापयिता नवतीति ॥ ४ ॥ से एगश्न केण आयाणेणंवा विरुद्धे समाणे अज्वा खलदाणेणं अ उवा सुराघालएणं गादावतीणवा गाहावापुत्तावा नहाणवा गो पाणवा घोडगाणवा गद्दनाणवा सयमेव घरान कप्पति अन्नणविक प्पावेति कप्पंतंपि अन्नं समाजाण शति से महया जाव नव॥४५॥ अर्थ-अथ हवे कोइएक पुरुष कोइएक धादान एटले कारणे करी रीसाणो थको, अन्नने दाने अथवा धान्यना खलाने विषे अल्प दाने, अथवा कोशएक अधिकारादिकने विषे वांडित लानने बनावे, गृहपतिनां अथवा गृहपतिनां पुत्रनां (नट्टाणवाके०) उंट, अथवा( गोणाणवा के ) वृषन, (घोडगाणवा के०) घोडो, (गद्दनाणवा के०) गर्दन, तेनो ( सयमेवघराउकप्पेंति के०) जंघादिक अवयव कल्पे बेदे, नेदे, बंधन, नाथ, वाग प्रनति आदि लेने पोतेज कापे, बीजा पासें कपावे, बीजो कापतो होय तेने अनुमो दन श्रापे, एरीने ते पुरुष महोटुंपोपार्जन करे ॥ ४५ ॥ ॥ दीपिका-अथैकः कश्चित्केनचित्खलदानादिनाऽदानेन गृहपत्यादेः कुपितस्तत्संबं धिननष्टादेः स्वयमेव परशुप्रतिशस्त्रेण (घराउत्ति) जंघाद्यवयवान कल्पयति बिनत्ति अन्येन बेदयति बिदंतं समनुजानीते । एवं पापकर्मणात्मानं प्रसिदि नयति ॥ ४५ ॥ ॥ टीका-सांप्रतमन्येन प्रकारेण पापोपादानमाह । (सेएग-इत्यादि ) अथैकः क श्चित्केनचित्तु खलदानादिनाऽनेन गृहपत्यादेः कुपितस्तत्संबंधिनउष्ट्रादेः स्वयमेवात्मना प Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy