SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ रायधनपत सिंघ बादाडुरका जैनागम संग्रह नाग दुसरा. ७२३ कोक (याके० ) शब्दादिक कारणे करी रीसायो बतो, (विरु देसमा के० ) यागलानो विरोध करे. ते कारण कहे . ( अडवाखलदाणेां के० ) सडेलां यन्न तेने दाने करीनें, यथवा धान्यने खले अल्प दाने करीने, (अडवासुराघाल के ० ) अथवा थान कोशादिक, कोइएक अधिकारादिक, तेने विषे वांबित जानने खनावे रीसायो थको ( गावतीणवाके ० ) गृहपतिना, अथवा ( गाहावइपुत्ताणंवा के० ) गृहपतिना पुत्रना धान्य खादिकने (सयमेवके० ) पोतें (गणिकाएके ० ) अनि कायें करी (सरसा के० ) ते धान्यादिकने ( झामेइ के० ) बाले. (अन्ने विगणिकाएं पंसस्सा इंसामावे इ के० 50 ) अथवा रीसालो थको बीजा पासें अग्रिकायें करी ते धान्यादिकने बलावे. (x गणिकाएसरसाईझामं तं पित्र्यन्नं समजा इ के ० 0 ) बीजो कोइ अमिकायें करी ते धान्यने बालतो होय, तेने अनुमोदे. एरीतें ते महोटा पापकर्मे करी पोताना या त्माने बांधे यावत् चतुर्गतिक संसार मांहे परिभ्रमण करें ॥ ४४ ॥ ॥ दीपिका - नक्ता सदा जीवनोपायनूता वृत्तिः । यथ क्वचित्कुतश्चिन्निमित्तात्सावयांगीका रं दर्शयति । पूर्वं वृत्तिरुक्ता प्रबन्नं वा प्राणिघातं कुर्यादिह तु कुतश्चिन्निमित्तात्सादा ऊन मध्ये प्राणिघात प्रतिज्ञया प्रवर्तते इत्याह । यथैकः कश्चिव्यसनेन क्रीडया कुपितोवा पा दोमध्ये गतउत्थाय एवं प्रतिज्ञां कुर्यात् । ग्रहमेनं प्राणिनं हनिष्यामीति प्रतिज्ञां कृत्वा तित्तिरादिकं हंता इत्यादि यावदात्मानं पापकर्मणा उपख्यापयिता जवति । पूर्वम पराधं विना क्रुद्धानक्ताः ॥ ४३ ॥ अथाऽपराधक्रुद्धान्दर्शयति । प्रथैकः कश्चित्प्रकृत्या कोधनः केन चिदादीयतइत्यादानं शब्दादिकं कारणं तेन विरुद्धः परस्य घातं कुर्यात् केनचिदेन कुष्टो निंदितोवा विरुध्येत रूपेण बीजत्सं कंचित् दृष्ट्वाऽपशकुनोयमिति ध्यात्वा कुप्येत । गंध सादिकं सूत्रेणैवाह । (अडवाखत्ति) खलस्य कुपितस्य दानं खलके वाल्पधान्यादेदनिं खलदानं तेन कुपितः । अथवा सुरायाः स्थालकं कोशकादि तेन वांबितलानानावात् कुपि तोगृहपतेर्गृहपतिपुत्राणां वा स्वयं अग्निकायेन खलकवर्त्तीनि सस्यानि ध्मापयेदहेत् अन्ये नवा दहतोऽ ऽन्यान्वा समनुजानीयात् । एवमसौ महापापैरात्मानमुपख्यापयिता स्यात् ४४ ॥ टीका - नक्ता सदा जीवनोपायवृत्तिरिदानीं क्वचित्कुतश्चिन्निमित्तादम्युपगमं दर्श यति । (सेग इत्यादि) अयं चात्र पूर्वस्माद्विशेषः । पूर्वत्र वृत्तिः प्रतिपादिता प्रबन्नं वा प्राणव्यपरोपणं कुर्यात् । इतरस्तु कश्चिन्निमित्तात्साहा ऊनमध्ये प्राणिव्यापादनप्रतिज्ञां विधायोद्यतइति दर्शयति । यथैकः कश्चिन्मांसादनेइया व्यसनेन क्रीडया कुपितोवा पर्य दोमध्यादन्युत्थायैवंभूतां प्रतिज्ञां विदध्यात् । यथाहमेनं वक्ष्यमाणं प्राणिनं हनिष्यामी Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy