SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ ७१६ तीये सूत्रकृतांगे वितीयश्रुतस्कंधे वितीयाध्ययनं. अथवा श्वनिश्चरति शौवनिकः गुनां पालकश्त्यर्थः । अथवा (सोवणियंतएत्ति ) श्वनिः पापर्दिकुर्वन्मृगादीनामंतं करोतीत्यर्थः ॥ २७॥ ॥ टीका-सांप्रतं गृहस्थानुद्दिश्याधर्मपदसेवनमुच्यते । (सेएगइनइत्यादि ) सएकः क दाचिन्निस्त्रिंशः सांप्रत्यापेक्ष्यपगतपरलोकाध्यवसायः कर्मपरतया नोगलिप्सुः संसारस्वना वानुवात्मनिमित्तं चेत्येतान्यनुगामुकान्यकर्तव्य हेतुनूतानि चतुर्दशासदनुष्टानानि विधत्ते तद्यथा झातयः स्वजनास्तन्निमित्तं तथाऽगारनिमित्तं गृहसंस्कारणार्थ सामान्येनवा कुटुं बार्थ पारिवारनिमित्तंवा दासीदासकर्मकरादिपरिकरकते तथा झातएवज्ञातकः परिचित स्तं समुद्दिश्य तथा सहवासिकंवा प्रातिवेश्मिकंवा निश्रीकृत्यैतानि वदयमाणानि कुर्यादि ति संबंधः। तानिच दर्शयितुमाह । (अमुवेत्यादि) अथवेत्येवं वक्ष्यमाणावेदया पदां तरोपलक्षणार्थः । गतमनुगबतीत्यनुगामुकः सचाऽकायाध्यवसायेन विवक्तिस्थला द्यपेक्ष्या विरूपकर्तव्यचिकीर्षुस्तं गतमनुगति । अथवा तस्यापकर्तव्यस्यापकाराव सरापेट्युपचारकोनवत्यथवा तस्य प्रातिपथिकोनवति प्रतिमुखं संमुखीनमागवत्यथवाऽऽ त्मस्वजनार्थ संधिबेदकोनवति वौर्य प्रतिपद्यते अथवौरर्मेषैश्चरत्यौरनिकोथवा सौ करिकोजवत्यथवा शकुनिभिः पदिनिश्चरतीति शकुनिकोऽथवा वागुरया मृगादिबंधनो ज्ज्वा चरति वायुरिकोथवा मत्स्यैश्चरति मात्स्यकोथवा गोपालनावं प्रतिपद्यतेऽथवा गर घातकः स्यादथवा श्वनिश्चरति शौवनिकः शुनां परिपाकोनवतीत्यर्थोऽथवा (सोवणियं ति ) श्वनिः पार्टि कुर्वन्मृगादीनामंतं करोतीत्यर्थः ॥ २७ ॥ से एगईन आणुगामियनावं पडिसंधाय तमेव आणुगामियाणु गामियं दंता वेत्ता नेत्ता लुंपश्त्ता विलुपश्त्ता नवश्त्ता आदारं आहारेति इति से महया पावेहिं कम्मेदि अत्ताणं नवस्काइत्ता नव॥शणासे एगईन नवचरयं नावं प डिसंधाय तमेव नवचरियं दंता बेत्ता नेत्ता लुपश्त्ताविलुपश्त्ता नवश्ता आ हारं आदाति इति से मदया पावेदि कम्मेहिं अत्ताणं नवरकाश्त्ता नव॥३० अर्थ-हवे ए चौद स्थानकने प्रत्येके प्रथम थकी विवर्णकरीने कहेले. (सेएगईन याणुगामियनावंपडिसंधाय के०) ते को एक पुरुष आत्माने अर्थे कोइ एक ग्रामांत रे जनारा पुरुषनी पासें इव्य एवं जाणीने (तमेवाणुगामियागामियं के०) तेमज तेनी पडवाडे जाय, पनी तेने विश्वास उपजावीने (हंता के०) तेने हणे, दे, नेदे, खं टे, विशेषे खुंटे, (उदवश्त्ता के०) उपव करे, जीवितव्य थकी विनाश करे, पली Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy