SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहाडुरका जैनागम संग्रह नाग दुसरा. 92 तेनुं धनलइने ते धनेकरी अनेक प्रकारें ( याहारंशाहारेंति के० ) प्रहार श्राहारे. ( इति से महयापावे किम्मे हिंयत्ताच वरका इत्तानव के० ) एवी रीतें ते पुरुष महोटा क्रूर पाप कर्मानुष्ठाने, पोताना श्रात्माने दुर्गतिमांहे पाडे. नरक तिर्यंचगतिने नाभे वि ख्यात थाय ॥ २५ ॥ ते कोइएक पुरुष धनवंतनी वंचना निमित्तें ( नवचरयंनावंप डिसं धाय के ० ) उपचारक नाव यादरीने तेमज नाना प्रकारना उपाय करी विश्वास उप जावी तेने हणी, बेदी, नेदी, लुंटी, विशेषे लुंटी, उपव करी, जीवितव्य थकी वि नाशकरीने तेनु धनलेइने, तेधने करी अनेक प्रकारना आहार थाहारे. एरीते ते पुरुष महोटा क्रूर पापानुष्ठाने करीने पोताना आत्माने दुर्गतिमांहे पाडे चतुर्गतिक संसारमा हे परमकरे नरकादि गतिने विषे विख्यात थाय ॥ ३० ॥ ॥ दीपिका - एवमेतेषां चतुर्दशकर्तव्यानामुद्देशं कृत्वा तानि प्रत्येकं विवृणोति । तत्रैकः कश्चिदात्माद्यर्थं ग्रामांतरं गवन् पुरुषस्य समीपे किंचिद्रव्यं ज्ञात्वा तजिघृकुस्त स्यानुगामुकनावं प्रतिसंधाय सहगमनेनानुकूल्यं प्रतिपद्य वचनावसरं समीहमानोग तमनुगञ्जति । प्रवसरं लब्ध्वा तस्य हंता, दंडादिनिश्वेत्ता, खजादिना नेत्ता, वज्रमुष्ट्या दिना लुंपयिता, केशाकर्षणादिनिर्वि जुंपयिता, कशाप्रहारादिनिः खपावयिता, जीवित विनाशकः स्यात् इत्यादि कृत्वाऽहारमाहारयति इत्येवमसौ महद्भिः पापैः कर्म निरात्मा नमुपख्यापयिता नवति । अयं महापापकारीत्येवं लोके ख्यापयति ॥ २९॥ तदेवमेकः कश्चिनवतः कस्यचिडुपचरकनावमाश्रित्य तं विश्वासे पातयित्वा धनादिकृते तस्य हंता बेता इत्यादि । एवमसौ महद्भिः पापैरुपख्यापयिता जवति ॥ ३० ॥ ॥ टीका - तदेवमेतानि चतुर्दशाप्युद्दिश्य प्रत्येकमादितः प्रनृति वितृणोति । (सेए इत्यादि) तत्रैकः कश्चिदात्मार्थ परस्य गंतुर्यामांतरं किंचिह्नव्यजातमवगम्य तदादि सुस्तस्यैवानुगामुकावं प्रतिसंधाय सहतृनावेनानुकूल्यं प्रतिपद्य विवदित्वंचनावसर कालाद्यपेकी तमेव गतमनुव्रजति तमेव चाच्युवान विनयादिनिरत्यंतोपचारैरुपचर्यानु व्रज्य च विवचितमवसरं लब्ध्वा तस्यासौ हंता दंडादिनिस्तथा बेत्ता खड्डादिना हस्त पादादेस्तथा नेत्ता वज्रमुष्ट्यादिना तथा जुंपयिता केशाकर्षणादिकदर्थनतस्तथा विलुंप यिता कशाप्रहारादिनिरत्यंतडुःखोत्पादनेन तथा ड्रावयिता जीविता छ्यपरोपणतोनवती त्येवमादिकं कृत्वाऽहारमाहारयत्यसैौ । एतडुक्कं नवति । गलकर्तकः कश्चिदन्यस्य धनव तोऽनुगामुकावं प्रतिपद्य तं बहुविधैरुपायैर्विने पातयित्वा जोगार्थी मोहांधः सांप्रतेहि तया तस्य । रिक्थवतोप्रकृत्याहारादिकां जोगक्रियां विधत्ते । इत्येवमसौ महनिः क्रूरैः क Jain Education International " For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy