SearchBrowseAboutContactDonate
Page Preview
Page 744
Loading...
Download File
Download File
Page Text
________________ ७१४ तीये सूत्रकृतांगे वितीयश्रुतस्कंधे वितीयाध्ययनं. पायाता तामधीय प्रयुंजते । तथा नानाप्रकारं ज्योतिषमधीत्य व्यापारयतीति दर्शयति (चंदचरियमित्यादि ) चंइस्य ग्रहपतेश्चरितं चंश्च रितमिति । तच्च वर्णसंस्थानप्रमाण प्रनानत्रयोगरानुग्रहादिकं । सूर्यचरितंत्विदं । सूर्यस्यमंडलपरिमारणराशिपरिनोगोद्यो तावकाशरादूपरागादिकं । तथा शुक्रचारोविथीत्रयचारादिकस्तथा बृहस्पतिः शुनागुन फलप्रदः संवत्सरराशिपरिनागादिकश्च तथोल्कापातादिग्दाहाश्च वायव्यादिषु मंडलेषु नवंतः शस्त्रानिकुत्पीडा विधायिनोनवंति । तथा मृगाहरिणसगालादयधारण्यास्तेषां द निरुतं ग्रामनगरप्रवेशादौ सति शुनागुनं यत्र चिंत्यते तन्मृगचक्र। तथा वायसादीनां प दिणां यत्र स्थानादिकं स्वराश्रयेणाऽशुनफलं चिंत्यते तदायसपरिमंडलं । तथा पांसु केशमांसरुधिरा दिवृष्टयोऽनिष्टफलदायत्र शास्त्रे चिंत्यंते तत्तदनिधानसेव नवति । त था विद्यानानाप्रकाराः कुकर्मकारिण्यस्ताश्चेमाः । वैतालीनामविद्या । नियतादरप्रतिब का । साच किल कतिनिर्जपैडमुबापयति तथार्धवैताली तमेवोपशमयति । तथोपस्वा पिनी तालोदघाटनी श्वापाकी शांबरी तथा परिभाविडी कालिंगागौरी गांधार्यवपतन्युप्तरत नीजंजणी स्तंननी श्लेषणीयामयकरणी विशव्यकरणी प्रक्रामण्यंतर्धानकरणीत्येवमादि काविद्यायधीयते । थासां चार्थः संझातोऽवसेयति न वरं । स्वापिनीमाविडोकालिंग्य स्तद्देशोनवास्तन्नाषानिबदावा चित्रफलाः । अवपतनी तुजपत्स्वतएवपतत्यन्यं वापात यत्येवमुप्ततन्यपि इष्टव्या । तदेवमेवमादिका विद्या । वादिग्रहणात्प्रज्ञप्त्यादयो गृह्यते। एताश्च विद्याः पापंडिकाअविदितपरमार्थागृहस्थावास्वयूथ्यावाइव्यलिंगधारिणोन्नपा नाद्यर्थ प्रयुंजंति अन्येषां वा विरूपाणामुच्चावचानां शब्दादीनां कामनोगानां कृते प्रयुं जंति । सामान्येन विद्यासेवनमनिष्टकारीति दर्शयितुमाह । (तिरिवमित्यादि) तिरश्ची नामनुकूला सदनुष्ठानप्रतिपादिकां घातिकां ते अनार्य विप्रतिपन्ना विद्यां सेवंते । तेच य यपि देवार्यनापार्या स्तथापि मिथ्यात्वहतबुझ्योऽनार्यकर्मकारित्वादनार्याएव इष्टव्या स्तेच स्वायुषःक्ष्ये कालमासे कालंकृत्वा यदि कथंचिदेवलोकगामिनोनवंति ततोऽन्यतरे पु आसुरीयकेषु किल्बिषिकादिषु स्थानेषूत्पत्स्यते ततोपि विप्रमुक्ताश्युतायदिवा मनुष्ये पूत्पत्स्यंते तत्रच तत्कर्मशेषतयैडमूकेनाव्यक्तनाषिणस्तमस्त्वेनांधतया मूकतया वा प्र त्यागबंति ततोपि नानाप्रकारेषु यातनास्थानेषु नरकतिर्यगादिषूत्पद्यते ॥ २७॥ से एगईन आयदेवा पायवा सयणदेवा गारदेन्वा परि वारदेवा नायगंवा सहवासियंवा हिस्साए अज्वा अणुगामिए अज्ज्वा वचरए अज्वा पडिपदिए अज्या संधिबेदए अज्वा गरिने दए अज्ज्वा नरनिए अज्या सोवरिए अज्वा वायुरिए अवा सोन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy