SearchBrowseAboutContactDonate
Page Preview
Page 743
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहारका जैनागम संग्रह नाग दुसरा: ७१३ ॥ टीका- सांप्रतं त्रयोदशसु क्रियास्थानेषु यन्नानिहितं पापस्थानं तनिणिपुराह । ( अत्तरमित्यादि) प्रस्मात्रयोदशक्रियास्थानप्रतिपादनाडुत्तरं यत्र न प्रतिपादितं त दधुनोत्तरनूतेनानेन सूत्रसंदर्भेण प्रतिपाद्यते । यथाऽऽचारे प्रथम श्रुतस्कंधे यन्नानिहितं तडुत्तरनूता निश्चूलिकानिः प्रतिपाद्यते । तथा चिकित्साशास्त्रे मूलसंहितायां श्लोक स्थान निदानशारीर चिकित्सितकल्प संज्ञकायां कार्यं यन्नानिहितं तदुत्तरेऽनिधीयते एवमन्य त्रापि बंदः स्वित्यादावुत्तरसद्भावोऽवगंतव्यः । तदिहापि पूर्वेण यन्नानिहितं तदनेनोत्तरयं येन प्रतिपाद्यतइति । च समुच्चये । समितिवाक्यालंकारे । पुरुषाविचीयते मृग्यंते वि ज्ञान द्वारेणान्वेष्यंते येन सपुरुषविचयः पुरुषविजयोवा केषांचिदल्पसत्वानां तेन ज्ञानब लेनावधिप्रयुक्तेनानर्थानुबंधेना विजयादिति । सच विनंगवदवधिविपर्ययवद्विगोज्ञानवि शेषः पुरुषविचयश्चासौ विनंगश्च पुरुषविचयविनंगस्तमेवंभूतं ज्ञान विशेषमाख्यास्यामि प्र तिपादयिष्यामि । यादृशानां चासौ नवति तांलेशतः प्रतिपादयितुमाह । (इह खलुइ त्यादि ) इह जगति मनुष्यक्षेत्रे प्रवचने वा नानाप्रकारा विचित्रक्षयोपशमात् प्रज्ञायतेऽन येति प्रज्ञा सा विचित्रा येषां ते नानाप्रज्ञास्तया वाऽल्पाल्पतराल्पतमया चिंत्यमानाः पुरुषाः षट्स्थानपतितानवंति । यथा दो ऽनिप्रायः सनानायेषां ते तथा तेषां नानाशी जानां तथा नानारूपा दृष्टिरंतःकरणप्रवृत्तिर्येषां ते तथा तेषामिति । तेषांच त्रीणि श तानि षष्यधिकानि प्रमाणमवगंतव्यं । तथा नाना रुचिर्येषां ते नानारुचयः । तथा हि । श्राहारविहारशयनासना वादनानरणयानवाहनगीतवादित्रादिषु मध्ये ऽन्यस्यान्यारु चिर्नवति तेषां नानारुचीनामिति । तथा नानारंनायां कृषिपाशुपाल्य विपणि शिल्पिक सेवादिष्वन्यतरमारंनेणेति । तथा नानाध्यवसायसंयुतानां गुनाध्यवसायनाजा इह aarti परलोक निष्पिपासानां विषयतृषितानामिदं नानाविधं पापश्रुताध्य यनं नवति ॥ २५॥ तद्यथा भूमौ नवं निर्घातनूकंपादिकं, तथोत्पातं कपिहसितादिकं, त या स्वप्नं गजवृषन सिंहादिकं तथाऽतरिक्षं मेघादिकं, तथांगे नवमांगं यदिबादुस्फुर शादिकं, तथा स्वरलक्षणं काकस्वरगंजीरस्वरादिकं तथा लक्षणं यवमत्स्य पद्मशंखच श्रीवत्सादिकं व्यंजनं तिलकमाषादिकं, तथा स्त्रीलक्षणं रक्तकरचरणादिकं, एवं पुरुषा aari का कि रत्नपर्यंतानां लक्षणप्रतिपादकशास्त्रपरिज्ञानमवगंतव्यं ॥ २६ ॥ तथा मंत्र वि शेषरूपा विद्याः तद्यथा । डुर्नगमपि सुनगमाकरोमि सुनगकारां, तथा सुनगमपि दुर्जगमा करोमि डुर्नगकारां, तथा गर्नकरां गर्भाधान विधायिनीं तथा मोहोवेदादयोवा तत्करण शीलामाथर्वणानिधानां सद्योऽनर्थकारिणीं विद्यामनीधीयते तथा पाकशासनी मिंजाल संज्ञिकां तथा नानाविधैव्यैः कणवीरपुष्पादि निर्मधुघृतादि निर्वोच्चटना दिकैः कायैर्हो मोहवनं यस्यां सा इव्यहवना तां तथा क्षत्रियाणां धनुर्वेदादिकापरा वा या स्वगोत्रक्रमे ८० Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy