SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहादुरका जैनागम संग्रह नाग दुसरा. ६ तथा नानाविधैः प्रपंचैर्वचयित्वा परं निंदति जुगप्सते । तद्यथाऽयमः पशुकल्पोनाने न किमपि प्रयोजनमित्येवं परं निंदयित्वाऽत्मानं प्रशंसयति । तद्यथा ह्यसावपि मया वंचितइत्येवमात्मप्रशंसया तुष्यति । तथा चोक्तं । येनापत्रपते साधुरसाधुस्तेन तुष्य तीति । एवं चासौ लब्धप्रसरोऽधिकं निश्चयेन वा चरतीति तथाविधानुष्ठायी नवतीति निश्चरति । तत्रच गृदः संस्तस्मान्मातृस्थानान्न निवर्तते तथासौ मायावलेपेन दंडं प्राप्यु पमर्दकारणं निसृज्य पातयित्वा पश्चान्वादयत्यपलपति अन्यस्य चोपरि प्रक्षिपतिसच मा यावी सर्वदा वचनपरायणः संस्तन्मनाः सर्वानुष्ठानेष्वेवंभूतोभवति । श्रसमाहृताऽनंगी कृता शोजना लेश्या येन सतथार्त्तध्यानोपहततयाऽसावशोजन लेश्य इत्यर्थः । तदेवमपग तधर्मध्यानोसमाहितोयु ६ जेश्यश्वापि भवति । तदेवं खलु तस्य तत्प्रत्ययिकं मायाशल्य प्रत्यकिं सावद्यं कर्माऽधीयते । तदेकादशं क्रियास्थानं मायाप्रत्ययिकं व्याख्यातं ॥ २० ॥ ढावरे बारस्समे किरिया ठाणे लोभवत्तिएत्ति प्रादिकइ जे इमे न वंति तंजढ़ा आरन्निया व्यावसदिया गामंतिया कण्हईरह स्सिया गो दुसंजया पोबदुपडिविरया सवपाणनूतजीवसत्तेदि ते अप्पणी सच्चा मोसाई एवं विनंनंति प्रदं ण दंतवो अन्न तवा अहं प्रजावेयवो ने अजावयवा यदं ण परिघेतवो यन्ने परिघेतवा अहं ण परितावेयवो ने परतावेवाहं ण नवेयवो अन्ने नवेयवा एवमेव ते इतिकामे हिं मुठिया गिधा गढिया गरदिया शोववन्ना जाव वासाई चनपंचमाई समाई अप्पयरोवा जुतयरोवा लुंजितुंनोगजोगाई कालमासे कालं किचान्नरे सुरिएस किञ्चिसिएस छाणेसु नववत्तारो नवंति ततो विष्पमुञ्च्चमाणे नकोनको एलमूयत्ताए तमूयत्ताए जाइमूयत्ताए प चायंत एव खलु तस्स तप्पत्तियं सावति च्याहिक ज्वालसमे किरि याठाणे लोभवत्तिएत्ति प्राहिए ॥ २१ ॥ अर्थ- हवे पर बारमो क्रियास्थानक लोनप्रत्ययिक कहिए बैयें. ( जेइमेनवंति के०) जे खागल कहेशे ते पुरुष कोण ? (तंजहा के०) ते कहे . ( प्रारन्निया के ० ) र एयमां वसनारो, कंदमूलफलाहारी, वृने मूले वसनारो, वली ( यावसहिया के० ) को एक पानडानी पर्णकूटी करीने तेमां रहे, ( गामंतिया के० ) तथा कोइएक आजी विका निमित्तें ग्रामने समीपें निवास कर रहे, (कएहुईर हस्तिया के० ) को एक का Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy