________________
रायधनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ७ पं कुर्वति चंडप्रद्योतादेरनयकुमारादिवत् तमसि कषितुं शीलं येषांते तमःकषिणस्तएव तमःकाषिकाः परा विज्ञाताः क्रियाः कुर्वतीत्यर्थः । तेच नलूकपिलवन्नघवोपि पर्वतवशु रुमात्मानं मन्यते आर्यायपि संतस्ते परव्यामोहार्थमनार्यनाषा ( विनवंति ) प्रयुंजते अन्यथा स्थितमात्मानमन्यथा साध्वाचारेण मन्यते व्यवस्थापयंति अन्यत् एष्टामाययाऽ न्यदेव वदंति आम्रान टष्टा निंबान वदंति । व्याकरणं टष्टस्तदझस्तर्कमवतारयति । यथा वा शरदि वाजपेयेन यजेतश्त्यस्य वाक्यस्यार्थ पृष्टस्तदर्थाननिज्ञः कालविलंबार्थ शर कालमेव वर्णयति (अन्नमाइस्कियति) अन्यस्मिन्नर्थ कथयितव्येऽन्यमेवाख्याति ॥१॥ (सेजति) तद्यथानाम कश्चित्पुरुषः संग्रामान्निर्गतेंऽतमध्ये शल्यं यस्य सोंतःशल्यः सवे दनानीतः स्वयं शल्यं ननिहरति नकषति नाप्यन्येन कर्षयति । नापि वैद्योपदेशादोषध प्रयोगैः प्रतिध्वंसयति विनाशयति अन्येन दृष्टस्तहव्यं निन्दुतेऽपलपति तेन शल्येन (अ विनट्टमाणेत्ति ) पीडयमानः (अंतोयत्ति) मध्ये पीडयमानोपि रीयते व्रजति वेदनां स हमानोपि क्रियासु प्रवर्ततश्त्यर्थः। दृष्टांतं योजयति (एवमेव मायीति ) यथा सशल्यो सुःखलाग्नवति एवमेव मायी, कृतं कार्य निगूहयन् मायां कत्वाऽन्यस्मै नालोचयति नकथयति न तस्मात्स्थानात्प्रतिक्रमति न निवर्तते न यात्मसादिकं निंदति नापिपरसा क्षिकं गर्हति बालोचनाईसमीपे गतोनापि च जुगुप्सते (नविनदृत्ति ) न वित्रोटयत्यपन यति मायाशव्यं नविशोधयति नापि पुनस्तदाकरणतयाऽन्युत्तिष्ठते नापि यथाई तपःक मरूपं प्रायश्चित्तं प्रतिपद्यते । तदेवं मायावी अस्मिन् लोकेऽविश्वासतया प्रत्यारव्यातिं याति । यमुक्तं । मायाशीनः पुरुषोयद्यपि, नकरोति कंचिदपराधं ॥ सर्पश्वाऽविश्वास्यो जवति तथाप्यात्मदोषहतइति ॥ तथा मायावी परस्मिन् लोके नरकतिर्यगादिषु प्रत्या याति नूयोनूयोयाति (निंदंगादयति ) परं निंदयित्वा आत्मप्रशंसया तुष्यति । एवंचा सौ लब्धप्रसरोऽधिकं निश्चरति तथा विधानुष्ठायी नवति । तत्रच गृहस्तस्मान्मातृस्थाना ननिवर्त्तते दंड निसृज्य हिंसां कृत्वा प्रहादयत्यपलपति अन्यस्यवा मस्तके दिपति समाया वी असमाहृतगुनलेश्योऽनंगीकृतशुनध्यानश्चापि नवति । एवं खलु तस्य तत्प्रत्यय के मायाशव्यप्रत्ययिकं सावधं कर्माधीयते । एतदेकादशक्रियास्थानं मायाप्रत्ययिकमा ख्यातमिति ॥ २०॥
॥ टीका-अथापरमेकादशं क्रियास्थानमाख्यायते । तद्यथा ये केचनामी नवंति पु रुषाः । किं विशिष्टाः । गूढायाचारायेषां ते गूढाचारागलकर्तकयंथिन्लेदादयस्तेच ना नाविधैरुपायैर्विधनमुत्पाद्य पश्चादपकुर्वति प्रद्योतादेरनयकुमारादिवत् । तथा माया शीलत्वेनाप्रकाशकचारिणस्तमसि कषितुं शीलं येषांते तमसिकाषिणस्तएवच तमः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org