________________
राय धनपतसिंघ बादाडुरका जैनागमसंग्रह नाग दुसरा:
४१
नका ज्ञानिनो वयं किलेत्यनिमानाग्निदग्धाः संत एवमादुरिति संबंधनीयं | अफलवादि त्वं चैतेषां क्रियाणएव कर्तुः सर्वात्मना नष्टत्वात् क्रियाफलेन संबंधानावादवसेयं । स dea वा पूर्ववादिनोऽफलवादिनो इष्टव्याः कैश्विदात्मनोऽनित्यस्याऽविकारिणोऽन्युपगत त्वात् कैश्वित्त्वात्मनएवानज्युपगमादिति । अत्रोत्तरपदार्थानां प्राक्तन्येव निर्युक्तिगाथा । इत्यादि व्याख्यायते । यदि पंचस्कंधव्यतिरिक्तः कश्चिदात्माख्यः पदार्थो न विद्यते त तस्तदना वात्सुखदुःखादिकं कोऽनुनवतीत्यादिगाथा प्राग्व ध्याख्येयेति । तदेवमात्मनो नावाद्ययं स्वसंविदितः सुखःखानुभवः स कस्य नवत्विति चिंत्यतां । ज्ञानस्कंधस्यायमनु नवइति चेन्न । तस्यापि ऋषिकत्वात् । ज्ञानकणस्य चातिसूक्ष्मत्वात् सुखदुःखानुनवानावः । क्रियाफलवतोश्च कुणयोरत्यंतासंगतेः कृतनाशाकृताच्यागमापत्तिरिति ज्ञानसंतान ए कोस्तीति । तस्यापि संता निव्यतिरिक्तस्याऽनावाद्यत्किंचिदेतत् । पूर्वदणएव उत्तरक्षणे वासनामाधाय विनंक्ष्यतीति चेत् । तथाचोक्तं । यस्मिन्नेव हि संताने, खाहिता कर्मवासना ॥ फलं तत्रैव संधत्ते, कार्पासे रक्तता यथा ॥ १ ॥ त्रापीदं विकल्प्यते । सा वासना किं दन्यो व्यतिरिक्ताऽव्यतिरिक्ता वा । यदि व्यतिरिक्ता वासकत्वानुपपत्तिरथाव्यतिरिक्ता द एणवत् कुणयित्वं तस्याः । तदेवमात्मानावे सुखदुःखानुनवानावः स्यादस्ति च सुखदुः खानुनवोऽतोस्त्यात्मेति । अन्यथा पंचविषयानुभवोत्तरकाल मिंडियज्ञानानां स्वविषया दन्यत्राप्रवृत्तेः संकलनाप्रत्ययो न स्यात् । यालय विज्ञानाद्भविष्यतीति चेदात्मैव तर्हि सं ज्ञांतरेणान्युपगतइति । तथा बौद्धागमोप्यात्मप्रतिपादको स्ति । सचार्य । इतः । एकनवति में कल्पे, शक्त्या में पुरुषो हतः ॥ तेन कर्मविपाकेन पादे विधोस्मि निक्षवः ॥ १ ॥ तथा । कृतानि कर्मास्यतिदारुणानि तनूनवंत्यात्मनिगर्हणेन ॥ प्रकाशनात्संवरणाच तेषामत्यंतमूलोऽरणं वदामीत्येवमादि । तथा यक्तं । कुणिकत्वं साधयता यथा पदार्थः कारणेज्य उत्पद्यमानो नित्यः समुत्पद्यते ऽनित्यो वेत्यादि । तत्र नित्येऽप्र च्युतानुत्पन्न स्थिर कस्वनावे कारकाणां व्यापारानावादतिरिक्ता वाचोयुक्तिरिति नित्यत्वपक्षा नुत्पत्तिरेव । यच्च नित्यपदे नवतानिहितं नित्यस्य न क्रमेणार्थक्रियाकारित्वं नापि यौगप द्येनेति तत्क्षणिकत्वेपि समानं । यतः ऋणिकोप्यर्थक्रियायां प्रवर्तमानः क्रमेण यौ गपद्येन वाऽवश्यं सहकारिकारणसव्यपेक्षएव प्रवर्तते । यतः । सामग्री जनिका न कं किंचिदिति । तेनच सहकारिणा न तस्य कश्चिदतिशयः कर्तुं पार्थते । कृष्णस्य विवेकत्वेना Sनाधेयातिशयत्वात् दणानां च परस्परोपकारकोपकार्यत्वानुपपत्तेः सहकारित्वानावः । सहकार्यनपेक्षायां च प्रतिविशिष्टकार्यानुपपत्तिरिति । तदेवमनित्यएव कारणेन्यः पदा ः समुत्पद्यत इति द्वितीयपदसमाश्रयणमेव । तत्रापि चैतदालोचनीयं । किं ि त्वेनानित्यत्वमाहो स्वित्परिणामाऽनित्यतयेति । तत्र दायित्वे कारणकार्य त्वानावा
Jain Education International
For Private Personal Use Only
www.jainelibrary.org