SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहाउरका जैनागम संग्रह नाग उसरा. ६॥ ख्यायंते । तद्यथा । क्रोधमानमायालोनस्थानानि । तेच क्रोधमानमायालोनावात्मोन वाः । एनिरेव मनोउष्टं स्यात् । एवं तस्य तत्प्रत्ययिकमध्यात्मनिमित्तं सावद्यं कर्माधी यते । तदेवमष्टममाध्यात्मिकारख्यं क्रियास्थानमाख्यातं ॥ १६ ॥ ॥ टीका-अथापरमष्टमं क्रियास्थानमाध्यात्मिकमित्यंतःकरणोनवमाख्यायते । तद्य था नामकश्चित्पुरुषश्चित्तोपेदाप्रधानस्तस्य च नास्ति कश्चिदिसंवादयिता । न तस्य कश्चि विसंवादेन परिनावेनवा सबूतोनावनेनवा चित्तःखमुत्पादयति तथाप्यसौ स्वयमेव वापसदवहीनोऽर्गतवहीनोमुश्चित्ततया उष्टोउर्मनास्तथोपहतोऽस्वतया मनःसंकल्पो यस्य सतथा चिंतैव शोकइति सागरश्चिताप्रधानोवा शोकश्चिताशोकसागरप्रविष्टः। तथानू तश्च यदवस्थोनवति तदर्शयति । करतले पर्यस्तं मुखं यस्य सतथाऽहर्निशं नवति तथा तथ्यानोपगतोऽपगतसदिवेकतया धर्मध्यानदूरवर्ती निर्निमित्तमेव ६ोपहतवक्ष्यायति । तस्यैवं चिंताशोकसागरावगाढस्य सतयाध्यात्मिकान्यंतःकरणोनवानि मनःसंश्रितान्यसं शयितानि वा निःसंशयितानि चत्वारि वदयमाणानि स्थानानि नवंति। तानि चैव समा ख्यायंते । तद्यथा क्रोधस्थानं, मानस्थानं,मायास्थानं,लोजस्थानमिति । ते चावश्यं को धमानमायालोनायात्मनोऽधिनवंत्याध्यात्मिकाएनिरेव सनिष्टं मनोनवति। तदेव तस्य उर्मनसः क्रोधमानमायालोनवतएवमेवोपहतमनःसंकल्पस्य तत्प्रत्ययिकमध्यात्मनिमि तं सावध कर्माधीयते संबध्यते। तदेवमेतक्रियास्थानमाध्यात्मिकारख्यमाख्यातमिति॥१६॥ अहावरे णवमे किरियाहाणे माणवत्तिएत्ति आदिजसे जहा णामए के परिसे जातिमएणवा कलमएणवा बलमएणवा रूवमएणवा तवमएण वा सुयमएणवा लानमएणवा ईस्सरियमएणवा पन्नामएणवा अन्नतरे णवा मयहाणेणं मत्ते समाणे परं दिलेंति निदेति खिंसति गरदति परिन व अवमस्मेति इत्तरिए अय अहमंसि पुण विसि जाइकुलबलाइगुणो ववेए एवं अप्पाणं समुक्कस्से देहाच्चुए कम्मबित्तिए अवसेपयाई तंजहा गप्नागनं जम्मा जम्मं मारानमारं पारगानणरगं चंमे थचे चवले माणियावि नव एवं खलु तस्स तप्पत्तियं सावऊंति आदिऊ णवमे किरियाहाणे माणवत्तिएत्ति आदिए॥१७॥ अर्थ-अथ हवे अपर नवमो क्रियास्थानक मान प्रत्ययिक नामे कहिए बैएं. ते जेम नाम एवी संनावनायें कोइएक पुरुष (जातिमएणवा के०) जाति एटले माता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy