SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाडुरका जैनागम संग्रह नाग दुसरा. ६८७ परोपघातित्वाइंड समादानसंज्ञा कृता । षष्ठादिषु च प्रायोन परघातः स्यादतः क्रियास्था नसंज्ञोच्यते ॥ १४ ॥ ॥ टीका - अपरं षष्ठं क्रियास्थानं मृषावादप्रत्ययिकमाख्यायते । तत्रच पूर्वोक्तानां क्रि यास्थानत्वे प्रायशः परोपघातोनवतीति कृत्वा दंडसमादानकता षष्ठादिषुच बाहुल्येन न परव्यापादानं नवतीत्यतः क्रियास्थानमित्येषा संशोच्यते । तद्यथानाम कश्चित्पुरुषः स्वपक्षावेशादाग्रहादात्मनि कृतं निमित्तं यावत्परिवारनिमित्तं वा सद्भूतार्थनिन्दवरूप मसभूतोनावनस्वनावं स्वयमेव मृषावादं ववति । तद्यथा नाहं मदीयोवा कश्चिच्चौरः सच चौरमपि सद्भूतमप्यर्थमपलपति तथा परमचौरं चौरमिति वदति तथान्येन मृषा वादं नाएायति तथान्यांश्च मृषावादं वदतः समनुजानीते । तदेवं खलु तस्य योगत्र earth मृषावादं वदतस्तत्प्रत्ययिकं सावद्यं कर्माधीयते संबध्यते । तदेतत्पष्ठं क्रियास्थानं मृषावादप्रत्ययिकमाख्यातमिति ॥ १४ ॥ अढावरे सत्तमे किरियाघाणे यदिन्नादाणवत्तिएत्ति च्यादि से जढ़ा सामए केइ पुरिसे प्राय देनंवा जाव परिवारदेनंवा सयमेव दिन्नं यादि यन्नेव यदन्नं यादियावेंति यदन्नं च्यादियंतं यन्नं समजा इ एवं खलु तस्स तष्पत्तियं सावऊंति च्याहिक सत्तमे किरियाहाणे अदिन्नादाणवत्तिएत्ति आदिए ॥ १५ ॥ - हवे पर सातमो क्रिया स्थानक दत्तादान प्रत्ययिक कहे. ते जेम ना म एवी संभावनायें. कोई एक पुरुष पोताना खात्माने अर्थे ज्ञातिगोत्रीने अर्थे यावत् प रिवारने पोते दत्तादान ग्रहण करें, बीजाने प्रदत्तादान जेवरावे, दत्तादान बीजो कोइ तो होय तेने अनुमोदन खापे, एरीते निवें थकी तेने अदत्तादान तत्प्र ययिक कर्म बंधाय; एटले सातम क्रियास्थानक प्रदत्तादान प्रत्ययिक कह्यो . ॥ १५ ॥ || दीपिका- यथाऽपरं सप्तमं क्रियास्थानं प्रदत्तादानप्रत्ययिकमाख्यायते । इदं प्राग्वत् ॥ १५ ॥ ॥ टीका - प्रथापरं सप्तमं क्रियास्थानं यदत्तादानप्रत्ययिकमाख्यायते । एतदपि प्राग्व ज्यं । तद्यथानाम कश्चित्पुरुषयात्मनिमित्तं यावत्परिवारनिमित्तं परइष्यमदन्तमेव गृ एही यादपरंच ग्राहये नृपहंतमप्यपरं समनुजानीयादित्येवं तस्यादत्तादानप्रत्ययिकं कर्म संबध्यते । इति सप्तमं क्रियास्थानमाख्यातमिति ॥ १५ ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy