SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ ६८६ द्वितीये सूत्रकृतांगे द्वितीयश्रुतस्कंधे द्वितीयाध्ययनं . त् व्यापादयेत्तेन च दृष्टिविपर्यासवता मित्रमेव हतपूर्व नवतीति प्रतोदृष्टिविपर्यासदं डोयं ॥ १२ ॥ पुनरप्यन्यथा तमेवाह । ( सेजहेत्यादि ) तद्यथानाम कश्चित्पुरुषः पुरुष कारमु ६हन् ग्रामघातादिके विन्रमे प्रांतचेतादृष्टिविपर्यासादचौरमेव चौरोयमित्येवं म न्यमानोव्यापादयेत् । तदेवं तेन प्रांतमनसा विज्रमाकुलेनाचौरएव हतपूर्वोजव ति सोऽयं दृष्टिविपर्यासदंडः । तदेवं खलु तस्य दृष्टिविपर्यासवत् तत्प्रत्ययिकं सावधं कर्मा धीयते । तदेवं पंचमं दंडसमादानं दृष्टिविपर्यास प्रत्ययिकमाख्यातमिति ॥ १३ ॥ अहावरे बधे किरियाघाणे मोसावत्तिएत्ति च्यादिऊड़ से जढ़ा सामए केइ पु रिसे यदेनंवा पाइदेनंवा गारदेनंवा परिवारदेनंवा सयमेव मुसंवयं तिमेवि मुसंवयावेंति मुसंवयंतंपि मं समगुजाइ एवं खनुतस्स त प्पत्तियं सावति च्यादिक्कड़ ब किरियाहाणे मोसावत्तिएत्ति आदिए ॥ २४ ॥ अर्थ- हवे हो किया स्थानक मृषावादप्रत्ययिक कहेले. पूर्वोक्त पांचने दंकसमादान पणे का. कारण के, तेमांहे प्रायः परनो उपघात थायबे, घने ग्रंहींथी हवे क्रिया जबे माटे एने क्रियास्थान एवी संज्ञा करवी ने हवे एथकी यागलजे क्रिया स्थान क कहेशे, ते थकी प्रायः परजीवनो विनाश नथी, तेमाटे तेने क्रियास्थान संज्ञा कहेवा य ने पूर्वना पांच स्थानने दंमसमादान एवी संज्ञाबे. एटलुं विशेष जाणवुं. ७ U cast क्रिया स्थानक विचारियें ढैयें. ते जेम नाम एवी संभावनायें कोइएक पुरु प ( हेवा के ) पोताने अर्थे ( पाइहेवा के० ) ज्ञाति गोत्रीने अर्थे ( अगा रवा के ० ) घरने खर्थे ( परिवार हेनंवा के० ) परिवार जे दास दासी तेने ( सयमेव संवयंति के ० ) स्वयमेव मृषावाद बोले एटले जेम हुं कोई प्रकारे चोर नथी अथवा महारो परिवार कोइ चोर नथी एवो मृषावाद बोले. (विमुसंवया वेंति के ० ) अन्य पासें मृषावाद बोलावे, (मुसंवयं तं पियसं समजा इत्ति के ० ) अन्य कोई मृषावा द बोले तेने अनुमोदे, एरीते निवें करण करावण अनुमोदन थकी मृषावाद बोले ते तत्प्रत्ययिक सावद्यकर्म बंधाय. ए बो क्रियास्थानक मृषावाद प्रत्ययिक कह्यो ॥ १४ ॥ || दीपिका - प्रथापरं षष्ठं क्रियास्थानं मृषावादप्रत्ययिकमाख्यायते । तद्यथानाम कश्चित्पुरुषयात्मनिमित्तं ज्ञातिपरिवारनिमित्तंवा स्वयमेव मृषावादं वदति नायं मदीयइत्या दि तथाऽचौरं चौरं वदति तथाऽन्येन मृषावादं वादयति अन्यं मृषावादं वदतं समनुजानी ते । एवं खलु तस्य तत्प्रत्ययिकं सावद्यं कर्माधीयते बध्यते । एतत्पष्ठं क्रियास्थानं मृषावा दप्रत्ययिकमाख्यातं । पूर्वोक्तानां पंचानां क्रियास्थानानां सत्यपि क्रियास्थानत्वे प्राय Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy