SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. हत्य शत्रुले” एम जाणतो थको ( मित्तेहयपुवेनवः के०) मित्रने हणे. एटले ए पुरुष श त्रुनो विनाश करवा वांबतो मित्रनेज हणे तेने मित्रज हत पूर्व थाय. (दिहितविपरिया सियादमे के०) एने दृष्टि विपर्यास दंम कहिये. ॥१२॥ - वली बीजी रीतें देखाडे, ते जेम कोइएक पुरुष (गामघायंसिवा के०) गामनी घा तें प्रवर्ततो थको, ( गरघायंसिवा के०) नगरनी घातें प्रवर्ततो थको, (खेडकवडमं मबघायंसिवा के०) खेड कन्वड मंझपनीघातें प्रवर्ततो थको, (दोणमुहवायंसिवा के०) शे णमुखनी घातें प्रवर्त्ततो थको, (पट्टणघायंसिवा के०) पट्टणनी घातें प्रवर्ततो थको, (आ समघायं सिवा के०) याश्रमनी घातें प्रवर्ततो थको, (सन्निवेसघायंसिवा के ) सन्नि वेशनी घातें प्रवर्त्ततो थको, (निग्गमघायंसिवा के०) निगमनी घाते प्रवर्ततो थको, रा यहाणिघायंसिवा के०) राजधानीनी घातें प्रवर्ततो थको, (अतेणंतेणमित्तिमन्नमाणेकेस) अचोरने चोर करी जाणतो थको, (यतेणंदयपुवेनवंति के७) अचोर एटले साधुनेज हणे तेथी साधुज हत पूर्वथाय, तेथीए दृष्टि विपर्यास दंम कहिए. एम निश्चं तेने तत्प्रत्ययिक सा वद्य कर्म बंधाय । ए पांचमो क्रियास्थानक दृष्टिविपर्यास नामे दंम समादान कह्यो.॥१३॥ ॥ दीपिका-अथापरं पंचमं दंडसमादानं दृष्टिविपर्यासप्रत्ययिकमित्याख्यायते । त द्यथानाम कश्चित्पुरुषश्चारनहादिर्मातृपितृनगिनीना-पुत्रउहितृस्नुषादिनिः सार्ध वस न झातिपालनाय मित्रमेव दृष्टिविपर्यासादमित्रोयमिति मन्यमानोहन्यात्तेनच दृष्टिवि पर्यासान्मित्रमेव हतपूर्व स्यादतोदृष्टिविपर्यासदंडोऽयं ॥ १२॥ पुनरन्यथा तमेवाह । य थावा कश्चित्पुरुषोग्रामघातादिके वित्रांतचेतादृष्टिविपर्यासादचौरमेव चौरोयमिति म न्यमानोहन्यात् । एवं तेन ब्रांतेनाचौरएव हतपूर्वः स्यात् । ग्रामादिलणं चेदं । ग्रामो वृत्यावृतः स्यान्नगरमुरुचतुर्गोपुरोनासिशोनं । खेटं नद्यश्वेिष्टं परिवृतमनितः खटं प वतेन ॥ ग्रामैर्युक्तं मटं बंदलितदशशतैः पत्तनं रत्नयोनिं शेणारख्यं सिंधुवेलावलयितम थ संबाधनंवाऽडिशृंगेइति । श्राश्रमस्तापसस्थानं । सन्निवेशः सार्थकटकादिवासः । निग मोबदुवणिग्वासः । राजधानी राजकुलस्थानं । सोयं दृष्टिविपर्यासदंडः । तदेवं खलु तस्य दृष्टिविपर्यासप्रत्ययिकं सावयं कर्माधीयते । इदं पंचमं दंडसमादानं दृष्टिविपर्या सप्रत्ययिकमारख्यातमिति ॥ १३ ॥ ॥ टीका-अथापरं पंचमं दंडसमादानं दृष्टिविपर्यासदंडप्रत्ययिकमित्याख्यायते । त द्यथानाम कश्चित्पुरुषश्चारजट्टादिकोमातृपितृन्रातृनगिनीनार्यापुत्रऽहितृस्नुषादिनिः सार्धं वसंस्तिष्ठन् ज्ञातिपालनकते मित्रमेव दृष्टिविपर्यासादमित्रोयमित्येवं मन्यमानोहन्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy