SearchBrowseAboutContactDonate
Page Preview
Page 713
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाडुरका जैनागम संग्रह नाग दुसरा. ६८३ ले चलावे. ( से सामगंत गं कुमुडुगं के०) ते मनमांहे एवं जाणे बेजे हुं ए श्यामादिक ककुमु विशेष दिश. पी (वीहीक सियंकले सुयं के०) बीही कलेसुकादिक धान्य, उंचु करीने धान्यमाहेनुं (छिं दिस्सा मित्तिक के ० ) तृण बेदीश. एप्रकारें करीने, पढी ते तृणो बेद तो थको शाली, व्रीही, कोड़वा, कंगुणी, बंटी, रालो, इत्यादिक धान्यनो ( बिंदित्ताजवंति ho) बेदना याय (इतिखलुसे के०) एप्रकारे नि ते (अन्नस्साए के ० ) अन्यना घातनो अर्थ चिंतवतो थको (अन्नंसंति के० ) अन्यनो घात उपजावे एटले तृणोने बे दो को धान्यने बेदे, ते कारणे (कम्मादमे के०) एने अकस्मात् दंकहिए, एम नितेने ते निमित्तें एटले तत्प्रत्ययिक सावद्य कर्म बंधाय. एप्रकारें ए चोथो क्रिया स्थानक अकस्मात् दंम प्रत्ययिक एवे नामे कह्यो. ॥ ११ ॥ ॥ दीपिका- यथापरं चतुर्थ दंडसमादानमकस्मादंड प्रत्ययिकमाख्यायते । मा दिव्ययं शब्दो मगधदेशे लोके संस्कृतएवचार्यते ततइहापि तथैवोक्तः । तद्यथानाम क चित्पुरुषोलुब्धकादिः कचादिषु गत्वा मृगैर्वृत्तिर्जीविका यस्य समृगवृत्तिकोमृगेषु संकल्पो यस्यसतथा मृगेषु प्रणिधानं चित्तवृतिर्यस्यसतथा मृगवधायें कच्चादिषु गंता नवति तत्रच गतः सएते मृगाइति कृत्वा ऽन्यतरस्य मृगस्य वधार्थमिपुं शरमायामेन समाकृष्य, निसृजति सच मृगं हनिष्यामीति कृत्वा इषुं दिप्तवान् सच तेनेषुणा तित्तिरं, वर्तकंवा ला वकंवा, कपोतकंवा, कपिंवा, कपिंजलंवा, पदिविशेषं व्यापादयिता नवति । इह खल्वसा वयस्यार्थाय निक्षिप्तोदंडोयदाऽन्यं स्पृशति घातयति सोऽकस्मादंड इत्युच्यते ॥ १ ॥ अथ व नस्पतिमुद्दिश्येममेव दंडमाह । तद्यथानामकश्वित्पुरुषः कृषीवलादिः शालिव्रीहिकोवकं गुरालादिधान्यस्य श्यामतृ एक कुमुदकले सुकतृणानि तृणविशेषास्तानि (पिलिजमा ऐ ) अपनयन् धान्यशुद्धिं कुर्वाणोऽन्यतरस्य तृणस्य वेदाय शस्त्रं दात्रादिकं निसृजेत् । सच श्यामादिकं तृणं वेत्स्यासीति कृत्वाऽकस्माच्चानिं वा यावालादिकं वा विद्यात् । र यस्यैवास्मादसौ बेत्ता स्यादित्यन्यस्य कृतेऽन्यं स्पृशति बिनत्ति । एवं खलु तस्य तत्प्रत्ययिकमकस्माद्दंड निमित्तं सावद्यं पापमाधीयते संबध्यते । एतच्चतुर्थ दंडसमादान मकस्मादंड प्रत्ययिकमाख्यातमिति ॥ ११ ॥ ॥ टीका - प्रथापरं चतुर्थ दंडसमादानमकस्मादंड प्रत्ययिकमाख्यायते । इह चाक स्मादित्यर्यशब्दोमगधदेशे सर्वेणाप्यागोपालांगनादिना संस्कृतएवोच्चार्यतइति तदिहा पि तथाभूतएवोच्चारितइति । तद्यथा नामकश्चित्पुरुषोलुब्धकादिकः कबे वा यावदन दुर्गेवा गत्वा मृगैईरिणैराटव्यपशु निर्वृत्तिर्वर्त्तनं यस्यस मृगवृत्तिकः सचैवंनूतोमृगेषु संक Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy