SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ ६८० द्वितीये सूत्रकृतांगे द्वितीय श्रुतस्कंधे द्वितीयाध्ययनं. रपादादिवेदनतः परमाऽधार्मिकवत्प्राणिनां निर्निमित्तमेव नानाविधोपायैः पीडोत्पादको नवति तथा जीवितादप्यपावयिता नवति सच सद्विवेकमुझित्वात्मानं वा परित्यज्य बालवद्दानोऽज्ञोऽसमीक्षितकारितया जन्मांतरानुबंधिनोवैरस्य जागी नवति ॥ ६ ॥ तदेवं निर्निमित्तमेवं पंचेंयिप्राणिपीडनतोयथानर्थदंडोजवति तथा प्रतिपादितं । अधुना स्थाव वनधित्योच्यते । (सेज हेत्यादि ) यथाकश्चित्पुरुषोनिर्विवेकः पथि गवन् वृक्षादेः प लवादिकं दंडादिना प्रध्वंसयन् फलनिरपेक्षस्तवीलतया व्रजति । एतदेव दर्शयति (जे इत्यादि) ये केचनामी प्रत्यक्षाः स्थावरावनस्पतिकायाः प्राणिनोजवंति तद्यथेक्क डायोवनस्पतिविशेषावत्तानार्थास्तिदिक्कडा ममानया प्रयोजनमित्येवमनिसंधाय न नित्ति केवलं तत्पत्रपुष्पादिनिरपेक्षत हीनतया बिनत्तीत्येतत्सर्वत्र योजनीयमिति । त या न पुत्र पोपलाय नो पशुपोषणाय नागारप्रतिबृंहणाय नभ्रमणब्राह्मणप्रवृत्तये नापि शरीरस्य किंचित्राणं नविष्यतीति केवलमेवासौ वनस्पतिहंतात्तेत्यादियावकन्मांतरानु बंधिनवैरस्य नागी नवति । अयं वनस्पत्याश्रयोऽनर्थदंडोऽनिहितः ॥ ७ ॥ सांप्रतमन्याश्रि तमाह । ( सेज हेत्यादि ) तद्यथानाम कश्चित्पुरुषः सदसद्विवेक विकलतया कचादिकेषु दशसु स्थानेषु वनदुर्गपर्वतेषु तृष्णानि कुशइषीकादीनि पौनःपुन्येनोर्ध्वाधस्थानि कृत्वा ऽग्निकार्य हुतनुजं निसृजति प्रक्षेपयत्यन्येन वानिकार्य बहुसत्वापकारी दवार्थ निसर्जय ति प्रपयत्यन्यंच निसृतं समनुजानीते । तदेवं योगत्रिकेण कृतकारितानुमतिनिस्तस्य यत्किंचनकारिणस्तत्प्रत्ययिकं दवदाननिमित्तं सावद्यं कर्म महापातकमाख्यातं द्वितीय मनर्थदंड समादानमाख्यातमिति ॥ ८ ॥ प्रादावरे तच्चे दंमसमादाणे हिंसादंम्वत्तिएत्ति यादिज्जइ से जहा णाम ए केइ पुरिसे भमंवा ममिवा यन्नंवा अन्नंवा हिंसंसुवा हिंसश्वा हिंसि संश्वा तं दमं तस्थावरोद पाणेहिं सयमेव सिसिरिति मेविलिसि रावेंति अन्नंपि सिरिंतं समजाइ हिंसादमे एवं खलु तस्स तप्पत्तियं सावज्जंति दिइ तच्चे दंमसमादाणे हिंसादमवत्तिएत्ति आदिए ॥ ॥ अर्थ- हवे पर बीजो क्रियास्थानक हिंसादंम प्रत्ययिक कहेले. ते जेम नाम एवी संभावनायें कोइएक पुरुष ( ममंवा के० ) मुजने ( ममिंवा के० ) महारा पिताने ह बे, हयोबे, हणशे, एम पुरुषाकार वहेतो पोताना मरण थकी मरतो बीकराख तोके, ए महारो विनाश करशे एवं जाणीने सर्प सिंहादिक जीवोने हणे, जेम कंसें देवकीना पुत्रने हया तेनी पेठे जाली जेवुं. ( यन्नंवा के० ) अथवा धन्य महारा गोत्री Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy