SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ए पोषणाय अगारं गृहं तस्य परिबृंहणं वृधिस्तदर्थ नोहिनस्ति तथा श्रमणब्राह्मणवर्तनहे तुं यत्पाद्यते तस्य शरीरस्य किमपि परित्राणाय तत्प्राणिहिंसनं न स्यात् इत्यादिहेतून विनाऽसौ क्रीडया हंता नवति दंडादिनिश्वेता कर्णादीनां नेत्ता शूलादिना खंपयिता अंगा वयवकर्तनतोविलुपयिता नेत्रोत्पाटनचर्मकर्तनादितोजीवितादपावयिता सच सहि वेकमुशित्वा बालोऽझोवरस्य नागी नवति । पंचेंडियजीवपीडातोऽनर्थदंडनक्तः॥६॥अथ स्थावरानाश्रित्याह । यथा कश्चित्पुरुषः पथि गन् निर्निमित्तमेव वृक्षादेः पन्नवादिकं दंडादिना प्रध्वंसयति । एतदेवाह । येऽमी स्थावरावनस्यतिकायाः प्राणिनः स्युः। त द्यथा। इक्कडादयोवनस्पतिविशेषास्तान पत्रपुष्पफलादि निरपेक्षः क्रीडया बिनत्ति न पु त्रपोषणायेत्यादि पूर्ववत् । यावऊन्मांतरानुबंधिनोवैरस्य नागी नवति । अयमनर्थदंडो वनस्पत्याश्रयनक्तः ॥७॥ सांप्रतमन्याश्रितमाह । तद्यथानाम कश्चित्पुरुषः कले नदीजल वेष्टिते वृदा दिमति प्रदेशे न्हदेप्रतीते उदकेजलाशयमात्रे (दवियंसि ) तृणादिश्व्यसमु दाये वलये वृत्ताकारनद्यादिजलकुटिलगतियुक्तप्रदेशे तमे अवतमसे गहने वृदवनीसमु दाये गहन विऊर्गे पर्वतैकदेशावस्थितपदवनीसमुदाये वनविगै नानाविधदसमूहे एतेषु कहादिषु दशस्थानेषु तृणानि नत्सl काकत्य, स्वयमेवाऽग्निकार्य निसृजति निदिपति अन्येन वाऽनिकायं निसर्जयति निदेपयति अन्यमप्यग्निकार्य निसृजंतं समनु जानीते अयमनर्थदंडः । तदेवं खलु तस्य तत्प्रत्ययिकं दवदाननिमित्तं सावद्यं कर्मव्या ख्यातं । एतच्च वितीयमनर्थदंडसमादानमारख्यातमिति ॥ ७ ॥ ॥ टीका-अथापरं वितीयं दंडसमादानमर्थदंडप्रत्ययिकमित्यनिधीयते तदधुना व्या ख्यायते । तद्यथानाम कश्चित्पुरुषोनिनिमित्तमेव निर्विवेकतया प्राणिनोहिनस्ति । तदे व दर्शयितुमाह। (जेश्मेश्त्यादि ) ये केचनामी संसारांतर्वर्तिनः प्रत्यक्षांबष्ठादयः प्राणि नस्तांश्चासौ हिंसन्न शरीरं नो नैवार्चायै हिनस्ति तथाऽजिनं चर्म नापि तदर्थमेवं मां सशोणितहृदय पित्तवसापिपुलवालशंगविषाणनवस्नायवस्थिमजा इत्येवमादिकं कार मुद्दिश्य नैवाहिंसियिषु पि हिंसयिष्यति मां मदीयं चेति तथा नो पुत्रपोषणायेति पुत्रा दिकं पोषयिष्यामीत्येतदपि कारणमुद्दिश्य न व्यापादयति तथा नापि पशूनां पोषणाय तथाऽगारं गृहं तस्य परिवहणमुपचयस्तदर्थवा न हिनस्ति तथा न श्रमणब्राह्मणवर्तनाहे तुं तथा यत्नेन पालयितुमारब्धं नोत स्य शरीरस्य किमपि परित्राणाय तत्प्राणव्यपरो पणं नवति इत्येवमादिकं कारणमनपेट्यैवासौ क्रीडया तहीलतया व्यसनेन वा प्राणिनां हंता नवति दंडादिनिः । तथा उत्ता नवति कर्णनासिका विकर्तनतस्तथा नेता शूला दिना तथा बुंपयितान्यतरांगावयव विकर्तनतस्तथा विद्युपयिताऽदयुत्पाटनचर्मविकर्तनक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy