SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागमसंग्रह नाग उसरा. ६६३ ॥ टीका-सनिकुराहारोपधिशयनस्वाध्यायादीनां मात्रां जानातीति तविधिज्ञः सन् अन्यतरां दिशमनुदिशंवा प्रतिपन्नः समाश्रितोधर्ममारव्यापयेत् यद्येन विधेयस्तद्यथा नो गं विनजेधर्मफलानि च कीर्तयेदावि वयेत्तच्चैकार्थप्रवृत्तेन साधुना सम्यगुपस्थितेषु वा कौतुकादिप्रवृत्तेषु शुश्रूषमाणेषु श्रोतुं प्रवृत्तेषु स्वपरानिप्रायं वेदयेदावेदयेत्प्रकथयेदितिया वत् । श्रोतुमुपस्थितेषु यत्कथयेत्तदर्शयितुमाह। (संतिविरइत्यादि) शांतिरुपशमः क्रोधजयस्तत्प्रधाना प्राणातिपातिन्यो विरतिः शांति विरतिः। यदिवा शांतिरशेषक्तशापग मरूपा तस्यै तदर्थ विरतिस्तां कथयेत्तथोपशममिश्यिोपशमरूपं रागदेषानावजनितं तथा निर्वतिं निर्वाणमशेषोपरमरूपं तथा (सोयवियंति) शौचं तदपि नावशौचं सर्वोपाधिशुद्धता व्रतामालिन्यं । (अजवियंति) आर्जवममायित्वं तथा मार्दवं मृङनावं सर्वत्र प्रश्रयवत्वं विनयनम्रतेति यावत् । तथा (लाघवियंति) कर्मणां लाघवापादनं कर्मगुरोर्वात्मनः कर्मापनयनतोलध्ववस्थासंजननं । सांप्रतमुपसंहारहारेण सर्वगुनानुष्ठा नानां मूलकारणमाह । अतिपतनमतिपातःप्राण्युपमर्दनं तद्यिते यस्यासावतिपातिक स्तत्प्रतिषेधादनतिपातिकस्तं सर्वेषां प्राणिनां नूतानां यावत्सत्वानां धर्ममनुविधिमनुवि चिंत्य, वा कीर्तयेत्कथयेत् । इदमुक्तं नवति सर्वप्राणिनां रदानूतं धर्म कथयेदिति ॥५॥ सेनिस्कू धम्म किट्ठमाणे णो अन्नस्स दे धम्म माहिरकेजा गोपाणस्स देखें धम्ममाइकेज्जा पोवबस्सदेन धम्ममाइकेज्जा पोलेणस्स देखें ध म्ममाइकेका पोसयणस्सदेवं धम्ममाइकेज्जा णोअन्नसिं विरूवरूवा णं कामनोगाणं देवं धम्ममाइकेज्जा अगिलाए धम्ममाश्केका नन्नन कम्मनिडराए धम्ममाश्केका ॥५॥ इहखलु तस्स निस्कुस्स अंति ए धम्मं सोचा णिसम्म नघणेणं नहाय वीरा अरिंस धम्मे समुठ्यिा जे तस्सनिस्कू अंतिए धम्मं सोचा णिसम्म सम्मं नाणेणं नायवीरा अ स्सिधम्मे समुध्यिा तेएवं सबोवगता तेएवं सबोवरता तेएवं सबोवसं ता तेएवं सबताए परिनिबुझेत्तिबेमि ॥५॥ अर्थ-(सेनिस्कू के० ) ते साधु (धम्मकिट्टमाणे के०) धर्म कहेतो थको (णो अन्नस्सहेलं धम्ममाश्केका के०) अन्न एटले थाहारने हेतुयें धर्म न कहे ते आवी रीते के आ अमुक मनुष्य धनवंत माटे महार। पासेंथी धर्म सनिलीने म ने मनो वांचित आहार आपशे, एवो विचार करे नही तथा वली (णोपास्सहेगंध Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy