SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ ६६२ दितीये सूत्रकृतांगे वितीय श्रुतस्कंधे प्रथमाध्ययनं. अर्थ-(सेनिस्कूके) ते चारित्रित आहार, उपधी, शयन, स्वाध्याय,अने ध्यानादि कना (मायनेके०) मात्रा एटले विधिनो जाण बतो (अन्नयरंदिसंबदिसंवाके० ) अन्य दिशि अथवा विदिशि प्रत्ये (पडिवन्ने के०) याश्रित होतो एटले अंगीकार क रतो बतो (धम्मथाइरके के०) धर्म कहे. जे धर्म जेने करवा योग्य होय तेने तेवो उ पदेश थापे (विनए के०) धर्म अने अधर्मना फल जुदा जुदा करी देखाडे (किडे के०) धर्मनी कीर्ति करे, प्रशंसा करे वली परना हितने अर्थे साधु चारित्रिन ( उवति एसुवा के०) उपस्थित एटले नद्यमवंत एवा शिष्यने विषे तथा (अणुवहिएसुवा के) अनुपस्थित एटले कौतुकार्थी शिष्यने विषे ( सुस्सूसमाणेसु के ) सोनलवा वांडताने विषे पोताना आत्माना तथा परना हित नणी (पवेदए के) धर्म कहे. जे धर्म कहे ते देखाडेले. (संति के०) उपशम ते कषायन जीप तथा (विरतिं के) विरति ते प्राणातिपातादिक थकी निवर्त्त एवो धर्म प्ररूपे (नवसमंके) इंघिय तथा नोक्ष य, उपशमाव, एटले राग देषनो अनाव करवो (निवाणं के०) तथा निरवाणते सर्व जीवोने समाधिरूप एटले मोद कहे तथा (सोयवियं के०) शौचते व्रतनुं निर्म ल पषु एटले जेम व्रतने मल नलागे तेवीरीते धर्म कहे (अऊ वियं के०) आर्जव एटले सरलता मायानो घनाव (मद्द वियं के०) कोमल मृजनावयुक्त तेवा विधिये धर्म कहे (लाघवियं के०) तथा कर्म हलवां थाय तेवा विधियें धर्म कहे. हवे सर्व गुनानुष्ठाननु मूल कारण कहेडे (अणतिवातियं के० ) अहिं सा बादरवानो उपदेश थापे ते कोनी अहिंसा? ते कडे (सक्वेसिंपाणाणंके०) सर्व प्राणीनी (सवेसिनूताणं के०) सर्वनूत सवेंजीव (जावसत्ताणं के) यावत् सर्वे स त्वनी अहिंसाने (अणुवाइकिट्टिएधम्म के) विचारीने धर्मोपदेश थापे एटले समस्त जीवमात्रनी जे प्रकारे हिंसा नथाय ते प्रकारें धर्म कहे ॥ ५७ ॥ ॥ दीपिका-थाहारादिमात्रज्ञः सनिष्टुः अन्यतरां दिशमनुदिशंवा प्रतिपन्नोधर्ममा ख्यापयेत् कथयेत् ययेन साधुना गृहस्थेन वा विधेयं तद्यथायोगं विनजेत् धर्मफलानि कीर्तयेत् उपस्थितेषूद्यतेषु अनुपस्थितेषु कौतुकादिप्रवृत्तेषु शुश्रूषमाणेषु श्रोतुं प्रवृत्तेषु प्रवेदयेत् । यत्कथयेत्तदाह । शांतिः क्षमा तत्प्रधाना विरतिस्तां कथयेत् । नपशममिं इपिदमं निर्वाणं मोदं ( सोयवियं) शौचं नावशौचमित्यर्थः । आर्जवं निर्मायत्वं मार्द वं मृडनावोविनीतत्वमितिनावः । लाघवं कर्मलघुत्व किया। अतिपातोहिंसा सविद्यते यस्यसोतिपातिकस्तनिषेधादनतिपातिकस्तं सर्वेषां प्राणिनां यावत्सत्वानां धर्ममनुविवि च्य विचिंत्य, कीर्तयेत् । कोर्थः । सर्वप्राणिरदानूतं धर्म कथयेदित्यर्थः ॥ ५७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy