SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ६६१ णोपातोऽयं च शुशोक्तिीयश्चान्यस्य निष्ठितत्वात्तत्राधाकर्मोदेशिकादयनजमदोषाः षोड श तथोत्पादनादोषाधात्रीदत्यादिकाः षोडशैव तथैषणादोषाः शंकितादयोदश । एवमेनि हिंचत्वारिंशदोषैरहितत्वाबु । यथाशस्त्रमग्न्यादिकं तेनानीतं प्रासुकीकतं शस्त्रपरिणा मितमिति शस्त्रेण स्वकायपरकायादिना निर्जीवीकतं वर्णगंधरसादिनिश्च परिणमितं हिं साप्राप्तं हिंसितं विरूपं हिंसित विहिंसित नसम्यक् निर्जीवीकतमित्यर्थः। तत्प्रतिषेधाद विहिंसितं निर्जीवमित्यर्थः। तदप्येषितमन्वेषितं निदाचर्या विधिना प्राप्तं वैषिकमिति केवल साधुवेषावाप्तं नपुनर्जात्याद्याजीवनतोनिमित्तादिना चोत्पादितं तदपि सामुदानिकं समुदा नं निदासमूहस्तत्र नवं सामुदानिकं । एतउक्तं नवति। मधुकरवृत्त्यावाप्तं सर्वत्र स्तोकस्तोकं गृहीतमित्यर्थः। तथा प्राइस्येदं प्राझं गीतार्थनोपात्तमशनमाहारजातं तदपि वेदनावैय्या वृत्त्यादिके कारणेसति तत्रापि प्रमाणयुक्तं नातिमात्रं । प्रमाणं चेदं । अक्षमसणस्स स वं जगस्त कुजादवस्त दोनाए । वानपवियारणहानागंकणयं कुजत्ति । एतदपि न व बलाद्यर्थ किंतु यावन्मात्रेणाहारेण देहः क्रियासु प्रवर्तते । तत्र दृष्टांत क्ष्यमाह । त यथा । यदस्योपांजनमन्यंगोव्रणस्य च लेपनं प्रलेपस्तउपमया आहारमाहरेत् । तथाचो तं । अप्नंगेण वसगमं तर विगई विणा जो साढू । सो रागदोसरहिन मत्तादविही इत सेवे । एतदेव दर्शयति । संयमयात्रायामात्रा संयमयात्रामात्रा यावत्याहारमात्रया संयमयात्रा प्रवर्तते सा तथा तया संयमयात्रामात्रया वृत्तिर्यस्य तत्तथा तदपि बिलप्रवे शपन्नगनतेनात्मनाऽऽहारमाहरेत् । एतमुक्तं नवति । यथाहिर्बिल प्रविशन तूर्णं प्रविश त्येवंसाधुनाप्याहारस्तत्स्वादमनास्वादमन्यवहार्यतइति । तदेवाहारजातं दर्शयितुमाह । अन्नं नक्तमन्नकाले सूत्रार्थपौरुष्युत्तरकालं निदाकाले प्राप्ते पुरः पश्चात्कर्मपरित्हतं नव ति। यथोक्तनिदाटनेन ग्रहणकालावाप्तं दं परिनोगकाले मुंजीत । तथा पानकं पान काले नातितृषितोचुंजीत नाप्यतिबुदितः पानकं पिबेदिति । तथा वस्त्रं वस्त्रकाले गृ पडीयापनोगंवा कुर्यात्तथा लयनं गुहादिकमाश्रयस्तस्य वर्षास्ववश्यमुपादानमन्यदात्व नियमस्तथा शय्यतेऽस्मिन्निति शयनं संस्तारकः सच शयनकाले । तत्राप्यगीतार्थानां प्र हर क्ष्यं निझाविमोदोगीतार्थानां प्रहरमेकमिति । ॥ ५६ ॥ सेनिकू मायने अन्नयरं दिसं अणुदिसंवा पडिवन्ने धम्मं आ इके विनए किट्टे वहिएसुवा अणुवहिएसुवा सुस्सूसमाणेसुप वेदए संतिविरतिं ग्वसमं निवाणं सोयवियं अज्जवियं महवि यं लापवियं अणतिवातियं सवेसिं पाणाणं सवेसिं नूताणं जा व सत्ताणं अणुवाइं किट्टिए धम्मं ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy