SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ ६० तिीये सूत्रकृतांगे वितीय श्रुतस्कंधे प्रथमाध्ययनं. परिणामितमविहिंसितं सम्यक् निर्जीवमित्यर्थः। एषितं निदाचर्याविधिप्राप्तं वैषिकं के वलसाधुवेषप्राप्तं नपुनर्निमित्तादिनोत्पादितं सामुदानिकं मधुकरवृत्त्यास्तोकं स्तोकं गृहीतं प्रझस्येदं प्राझं गीतार्थोपात्तमशनं तदपि वेदनावैयावृत्त्यादिकारणे सति । यमुक्तं । वेय एग १ वेयावच्चे, २ इरियहाएय ३ संजमहाए । | तह पाणवत्तियाए ५ ब पुण धम्म चिंताए ।६। एषु कारणेष्वाहारं गृह्णीयात्। तदपि प्रमाणयुक्तं नातिमात्रं । यउक्तं । अक्षम सणस्स सव्वजणस्स कुजादवस्सदोजाए॥ वायपवियारणहा, बानागंकणगं कुब्जाइति ॥१॥ अदस्य शकटस्य नपांजनमन्यंगः व्रणस्यचलेपनं तपमयाऽहारमाहरेत् । यतः।अनंगे गवसगमं पतरविणाजो साढू ॥ सो रागदोसरहिन, मत्ताइविहीर तंसेवे ॥१॥ एतदे वाह । संयमयात्रायां मात्रा संयमयात्रामात्रा यावत्याहारमात्रया संयमयात्रा प्रवर्तते तया संयमयात्रामात्रया वृत्तिर्यस्य तत्तथा। तदपि बिलप्रवेशपन्नगनूतेनात्मनाऽऽहारमाहरे त् । कोर्थः । यथा बिलं प्रविशन् सर्पस्तूर्ण प्रविशति एवं साधुनापि स्वादमगृणहताऽहा रः शीघ्रं प्रवेशयितव्यः । अथवा सर्पणेवादारोऽलब्धास्वादं नदणीयइति । तद्यथा । अन्नमन्त्रकाले सूत्रार्थपौरुषीकरणोत्तरकालं पानकं पानकाले न तृषितोचुंजीत न बुदि तः पानकं पिबेत् । वस्त्रं वस्त्रकाले ग्राह्यं लयनं गुहादिकमाश्रयस्तस्य वर्षास्वत्यवश्यमु पादानमन्यदात्वनियमः । शयनं संस्तारकः शयनकाले तत्रागीतार्थानां प्रहर वयं निज्ञ विमोदोगीतार्थानां तु प्रहरमेकमिति ॥ ५६ ॥ ॥ टीका-पुनरेवं जानीयादित्यादि । तद्यथा । गृहं विद्यते येषां तेषां गृहस्थानामेवं नूतोवदयमाणः पराक्रमः सामर्थ्यमाहारनिवर्तनं प्रत्यारंनस्तेनच यदाहारजातं निवर्ति तं यस्य चार्थाय यत्कृते तच्चेति तमिति दत्तं निष्पादितं स्यान्नवेत् । यत्कृते च निष्पादि तं तत्स्वनामग्राहमाह । तद्यथा । यात्मनः स्वनिमित्तमेवाहारादिपाकनिर्वर्तनं कृतमि ति तथा पुत्रार्थ यावदादेशायादिश्यते यस्मिन्नागते संन्रमेण परिजनस्तदातदाशनदाना दिव्यापारः सयादेशकः प्रापूर्णकस्तदर्थवा पृथक् प्रग्रहणार्थ विशिष्टाहार निर्वर्तनं क्रियते तथा श्यामा रात्रिस्तस्यामशनमाशः श्यामाशस्तदर्थ प्रातरशनं प्रातराशः प्रत्यूषस्येव नो जनं तदर्थ सन्निधिः संनिचयोविशिष्टाहारसंग्रहस्य संचयः क्रियते । अनेन चैतत्प्रतिपा दितं नवति । बालग्नानादिनिमित्तं प्रत्यूषादिसमयेष्वपि निदाटनं क्रियते तस्य चाय मनिहितः संनवः। सच (संनिहित्ति ) संचयश्केषां मानवानां जोजनार्थ नवति त त्रनिकुरुद्यतविहारी पररुतपरनिष्ठितमुजमोत्पादनैषणाशुक्ष्माहारमाहरेत् । अत्र च प रकतपरनिष्ठिते चत्वारोनंगाः । तद्यथा । तस्य कृतं तस्यैव च निष्ठितं तस्य कृतमन्यस्य निष्ठितमन्यस्य कृतं तस्यैव निष्ठितमन्यस्य कृतमन्यस्य निष्ठितमित्ययं चतुर्थोनंगः सूत्रे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy