SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. एए जेटले थाहारें करी शरीर क्रियाने विषे प्रवर्ते तेटलोज आहार लेवो. ते उपर दृष्टांत कहेजे. (अरकोवंजण के) जेटलो गाडानी धरीने जोइए तेटलो किल आपि ए चोपडीए तेटलुंज गाडु पण चाले तथा (वण के० ) व्रण एटले गुंबडा नपर (खे वणनूयंके०) जेटलो लेप लागे तेटलोज लगाडीए. ए नपमा चारित्रि पण थाहार लीए. (संजमजायामायावत्तियंके०) जेटले थाहारें संयम जात्रायें प्रवृत्ताय तेटली मा त्रायें तेटलो आहारलीए, ते वली तेटली मात्रा टालीने अधिक आहार न लेवो. (बिलमि वपन्नग जूतेणंके) ते आहार वली बिलप्रवेश सर्पनी पेठे (अप्पागणं के०) पोतें (था हारंाहारेकाके०) आहार याहारे,एटले जेम सर्प बिल मांहे प्रवेश करे तेवारे उताव लो प्रवेश करे तेम साधु पण, थाहार करतो सुस्वाद निरास्वाद अग जोतो आहार ली ए (अनअन्नकाले के) ते अन्न अन्नने काले लीए, उत्सर्ग मार्गे सूत्र अर्थ पौरसीनुं अनंतर अहार काल जाणवो. (पाणंपाणकालेके) एवीज रीते पाणी, पाणीने कालें पीए एटले तृषा लागे थके जमवू नही, बने दुधातुर थके पाणी पीयूँ नही इत्यर्थः (वबंवबकाले के०) तथा वस्त्र वस्त्रने कालें ले ढवू (लेणंलेणकाले के०) उपाश्रय उपाश्रयने काले लीये, एटले वर्षादिकाल समये अवश्य उपाश्रयने विषे रहे बीजाका लने विषे नियम नथी (सयणंसयणकालेके०) शयन कालें शयन करे त्यां अगीतार्थने बे पहोर निश जाणवी. अने निश यकी विमुक्त गीतार्थने एक पहोर निा जाणव॥५६॥ ॥ दीपिका-सनिकुरथ पुनरेवं जानीयात् । तद्यथा । तेषां गृहस्थानां वदयमाणः प राक्रमः सामर्थ्य आहारकरणारंनइति यावत् । यस्य चार्थाय यत्कृते तच्चेति तं दत्तं नि ष्पादितं स्यात् । तद्यथा । यात्मनः कृते से तदाहारजातं कृतस्यात्तथा पुत्राणां सुतानां स्नुषाणां वधूनां धात्रीणां राज्ञां दासीनां कर्मकरीणामादेशकः प्रापूर्णकस्तस्यार्थ तथा पृथ क प्रग्रहणार्थ (सामासाएत्ति) श्यामारात्रिस्तत्राशनं श्यामाशोरात्रिनोजनार्थ प्रातरश नं प्रातराशस्तदर्थ सन्निचयोविशिष्टाहार निष्पादनं क्रियते । अनेन चैतत्सूच्यते यद्वालट ग्लानादिनिमित्तं प्रजातादिसमयेष्वपि निदाटनं क्रियते तस्यायमुक्तः संनवः ससन्नि धिसंनवश्हैकेषां मानवानां नोजनाय स्यात् । तत्र निकुः परकृतपर निष्ठितमुजमोत्पादनै षणाशुक्ष्माहारमाहरेत् । अत्र परकृतपरनिष्ठिते चत्वारोनंगाः। तद्यथा । तस्यकतं तस्यै वनिष्ठितं । तस्य कृतमन्यस्यनिष्ठितं २ अन्यस्य कृतं तस्य निष्ठितं ३ अन्यस्य कृतमन्य स्यनिष्ठितं । । तत्र चतुर्थनंगः सूत्रोपात्तः शुक्षः। दितीयोपिशुदः। जमदोषाः १६ उत्पादनादोषा अपि १६ एषणादोषाः १० इतिचत्वारिंशता दोषैः शुई शास्त्रातीतं प्रासुकीकृतं शस्त्रपरिणामितं स्वकायपरकायादिशस्त्रेण निर्जीवीकृतं वर्णगंधरसादिनिश्च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy