SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बानाउरका जैनागम संग्रह नाग उसरा. ६५७ याणाउवसंतेवहिए पडिविरतेके०) एरीते ते महोटा कर्मबंधना कारण एवा जे या हारना दोष ते थकी उपशम्यो सावधान थयो विशेषे निवत्यो तेने साधु कहिए॥५५॥ ॥ दीपिका-यदपीदं सांपरायिकं कर्म तच्च प्रदेषनिन्हवमात्सर्यातरायासातनोपघात बध्यते तत्कर्म कारणंवा न कृतकारितानुमतिनिः करोति सनितुः कथ्यते ॥५४॥ सनि दुर्यत्पुनरेवंनूतमाहारं जानीयात् (अस्सिंपडियाए) एतत्प्रतिझ्या एकं साधु साधर्मिकं समुद्दिश्य कश्चित्प्रकतिनश्कः श्रावकः साध्वाहारदानार्थ प्राणिनः समारन्य प्राणिघात कमारंनं कृत्वा समुद्दिश्य तत्पीडां सम्यगुद्दिश्य क्रीतं (पामिचं) नबिन्नकमानेद्यमन्य स्मादाविद्य गृहीतमनिसृष्टं परेणाननुमतमन्याहृतं साधुसंमुखमानीतमाहत्य नपेत्य झा त्वा साध्वर्थ कृतमुदेशिकमेवंनूतमाहारं साधवे दत्तं स्यात्साधुनावाऽकामेन गृहीतं स्या तदोषउष्टं ज्ञात्वा स्वयं न मुंजीत अन्येन न नोजयेत् नच झुंजानमन्यं समनुजानीयात् एवं उष्टाहारान्निवृत्तोनिटुः स्यात् ॥ ५५ ॥ ॥ टीका-सांप्रतं सामान्यतः सांपरायिककर्मोपादाननिषेधमधिकृत्याह। (जंपियश्य इत्यादि ) यदपीदं सपर्येति तासुतासु गतिष्वनेककर्मणेति सांपरायिकं तच्च तत्प्रषनि न्हवमात्सर्यातरायासातनोपघातैबध्यते तत्कर्म तत्कारणं वा न कृतकारितानुमतिनिः क रोति सनिकुरनिधीयतइति ॥५४॥सांप्रतं निदाविशुद्धिमधिकृत्याह । (सेनिस्कूइत्यादि) स निर्यत्पुनरेवंनूतमाहारजातं जानीयात् (अस्सिंपडियाएत्ति) एतत्प्रतिझ्याऽऽहारदानप्र तिज्ञया यदि वास्मिन्पर्याये साधुपर्याये व्यवस्थितमेकं साधु साधर्मिकं समुद्दिश्य कश्चित्रा वकः प्रकृतिनकोवा साध्वाहारदानार्थ प्राणिनः प्रव्यक्तंख्यिान जूतानि त्रिकालनावीन जीवानायुष्कधरणलदाणान्सत्वान्सदा सत्वोपेतान्समारज्य तपमर्दकमारंनं विधाय स मुद्दिश्य तत्पीडां सम्यगुद्दिश्य, कीतं क्रयेण द्रव्य विनिमयेन (पामिति) उद्यतकमाडे द्यमित्यन्यस्मादाविद्य निसृष्टमिति परेणानुत्संकलितमच्याहतमिति साध्वनिमुखं ग्रामा देरानीतमाहत्योपेत्य साध्वर्थ कृतमुद्देशिकमित्येवंनूतमाहारजातं साधवे दत्तं स्यात्तचा कामेन तेन परिगृहीतं स्यात् । तदेवं दोषउष्टं च ज्ञात्वा स्वयं न झुंजीत नाप्यपरेण नोजये नच मुंजानमपरं समनुजानीयादित्येवं पुष्टाहारदोषानिवृत्तोनिटुवतीत्यर्थः ॥ ५५ ॥ सेनिकू अह पुणेवं जाणेजा तं विङति तेसिं परक्कमे जस्सहा तेवेश्यं सियातं जहा अप्पणो से पुत्ताणं धूयाणं सुशहाणं धातीणं णातीणं राईणं दासाणं दासीणं कम्मकराणं कम्मकरीणं आदेसाणं पुढोपदेणाए सा मासाए पातरासाए सन्निहीसंचएकऊंति इहमेगेसि माणवाणं नोयणा ८३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy