________________
राय धनपतसिंघ बादाडुरका जैनागम संग्रह नाग इसरा.
६य्य चित्त (तेोस परिगिएहंति के० ) ते कामनोगने पोते परिग्रहे नही अंगीकार करे नही (पोने पर गिहावेंति के० ) बीजा पासें परिग्रहावे नही ( अन्नंपरि गियहं तं पि समyजाइ ho) बीजो परितो होय तेने अनुमोदे नही (इति से महंतो के ० ) एवो चारित्रि महोटा ( खायाला के० ) कर्मबंधना कारण थकी ( वसंते के० ) पशम्यो ( Base के० ) सावधान थयो ( पडिविरए के० ) विशेषे निवयों (सेनि रकू के ० ) ते चारित्र ॥ ५३ ॥
॥ दीपिका-थ रागद्वेषानावमाह । ( से निस्कूइत्यादि) सनिकुः शब्देषु गुनाशुनेष्व मूर्तितोऽष्टिश्च । एवं रूपगंधरसस्पर्शेष्वपि वाच्यं । तथा विरतः क्रोधमानमायालोनेच्य स्तथा प्रेमतोदोषात् कलहादन्याख्यानात् पैशुन्यात् परपरिवादात् परतितोरतितोमाया मृषातो मिथ्यादर्शन शल्यादिरतः सनिष्कुर्योमहतः कर्मोपादानाडुपशांत संयमे उपस्थितः सावद्येच्यः प्रतिविरतः सनिः स्यात् ॥ ५१ ॥ येइमे त्रसाः स्थावराः प्राणिनोजवंति तान् स्वयं न समारजते नैवान्यैः समारंभयंते धन्यं समारभमाणं न समनुजानाति इत्येवं म दतः कर्मोपादानाडुपशांतः प्रतिविरतः स निकुः स्यात् ॥ ५ ॥ येमी कामभोगाः सचित्ताय चित्तावा तान् स्वयं न परिगृहाति नान्येन परिग्राहयति अन्यं परिगृएहंतं न समनुजा नाति इत्येवं कर्मोपादानाद्विरतः सनितुः स्यात् ॥ ५३ ॥
॥ टीका- सांप्रतमनुकूलप्रतिकूलेषु शब्दादिषु विषयेषु रागदेषानावं दर्शयितुमाह । ( से रिकू इत्यादि) सनिः सर्वाशंसारहितोवेणुवीणादिषु शब्देष्वमूर्तितोऽग्रोऽनभ्युप पन्नस्तथा रासनादिशब्देषु कर्कशेषु विष्टः एवं रूपरसगंधस्पर्शेष्वपि वाच्यमिति । पुनरपि सामान्येन क्रोधाद्युपशमं दर्शयितुमाह ( विरएकोहा इत्यादि) क्रोधमानमायालोनेच्यो विरतइत्यादि सुगमं । यावदिति । ( सेमहया श्रायाणानव संते जव डिएप डि विरए से निस्कू सि) सनिक्कुर्भवति योमहतः कर्मोपादानाडुपशांतः सन्स्वयमेवोपस्थितः सर्वपापेच्यश्च विर रतइति ॥ ५१ ॥ एतदेव महतः कर्मोपादनादिरमणं साक्षाद्दर्शयितुमाह । (जेइमेइत्यादि) ये केचन साः स्थावराश्च प्राणिनोजवंति तान सर्वानपि नोनैव स्वयं सत्साधवः समारनं ते प्रायुपमर्दकमारनंतइतियावत् । तथा नान्यैः समारंभयंते नचान्यान् समारंभमाणान् समनुजानतइत्येवं महतः कर्मोपादानाडुपशांतः प्रतिविरतोनिकुर्भवतीति ॥ ५२॥ सांप्रत सामान्यतः सांपरायिककर्मोपादानकामनोग निवृत्तिमधिकृत्याह । (जेइमेइत्यादि) ये केच नामी कायंतइति कामानुज्यत इतिनोगास्तेच सचित्ताय चित्तावा नवेयुस्तांश्च नस्वतो गृहीयान्नाप्यन्येन ग्राहयेत् नाप्यपरं गृहंतं समनुजानीयादित्येवं कर्मोपादानादिरतो निकुर्नवतीति ॥ ५३ ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org