SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ६५१ याह । (तखलुश्त्यादि ) तत्रेति कर्मबंधप्रस्तावे । खलुवाक्यालंकारे । नगवतोत्पन्न झानेन तीर्थकता षड्जीवनिकायाहेतुत्वेनोपन्यस्ताः। तद्यथा । पृथिवीकायोयावसका योपीति । तेषांच पीड्यमानानां यथा सुःखमुत्पद्यते तथा स्वसंवित्तिसिदेन दृष्टांतेन द शयितुमाह । तद्यथाच मे ममासातं कुःखं वदयमाणैः प्रकारैरुत्पद्यते तथान्येषामपीति तद्यथा। दंडेनास्थ्ना मुष्टिना लेलुनालोष्ठेन कपालेन कर्परेण बाकोटयमानस्य संकोच्यमा नस्य हन्यमानस्य कशादिनिस्तज॑मानस्यांगुल्यादिनिस्ताड्यमानस्य कुड्यदावनिघातादिना परितप्यमानस्याग्यादावन्येन प्रकारेण वा परिक्लाम्यमानस्य तथापाव्यमाणस्य मार्यमा गस्य यावलोमोत्खननमात्रमपि हिंसाकरं दुःखं नयं च यन्मयि क्रियते तत्सर्वमहं संवेद यामीत्येवं जानीहि । यथा सर्वे प्राणाजीवाभूतानि सत्वाइत्येते एकाथिकाः कथंचिभेद माश्रित्य व्याख्येयास्तत्रैतेषां दंडादिना 'कुटयमानानां यावलोमोत्खननमात्रमपि सुःखं प्रतिसंवेदयतामेतच्च हिंसाकरं दुःखं नयं चोत्पन्नं ते सर्वे प्राणिनः प्रतिसंवेदयंति सा झादनुलवंतीत्येवमात्मोपमया पीड्यमानानां जंतूनां यतोःखमुत्पद्यतेऽतः सर्वे प्राणि नोन हंतव्यान व्यापादयितव्याबलात्कारेण व्यापारे न प्रयोक्तव्यास्तथा न परियाह्यान परितापयितव्यानापशवयितव्याः ॥ ४७ ॥ सोहं ब्रवीम्येतन स्वमनीषिकतया किंतु सर्व तीर्थकराइयेति दर्शयति (येअतीएइत्यादि) ये केचन तीर्थकतझपनादयोऽतीतायेच विदेहेषु वर्तमानाः सीमंधरादयोये चागामिन्यामुत्सर्पिस्यां नविष्यंति ब्रह्मनानादयोऽर्ह तोऽमरासुरनरेश्वराणां पूजार्दानगवंतऐश्वर्यादिगुणकलापोपेताः सर्वेप्येवं ते व्यक्तवाचा आख्याति प्रतिपादयंति । एवं सदेवमनुजायां पर्ष दि नापते स्वतएव न यथा बौदानां बोधिसत्वप्रनावात् कुड्यादिदेशनतइत्येवं प्रकर्षण झापयंति हेतूदाहारणादिनिः । एवं प्ररूपयंति नामादि निर्यथा सर्वे प्राणान हंतव्याइत्यादि । एषधर्मः प्राणिरक्षणलक्षण प्राग्व्यावर्णितस्वरूपोध्रुवोऽवश्यंनावी नित्यः दात्यादिरूपेण शाश्वतश्त्येवं चानिसमेत्य केवलज्ञानेनावलोक्य, लोकं चतुर्दशरज्ज्वात्मकं खेदझैस्तीर्थकनिः प्रवेदितः कथितइत्ये वं सर्व ज्ञात्वा, सनिकुर्विदितवेद्योविरतः प्राणातिपाताद्यावत्परिग्रहादिति । एतदेव दर्शयितुमाह । (गोदंतश्त्यादि ) इह पूर्वोक्तमहाव्रतपालनार्थमनेनोत्तरगुणाः प्रतिपा यंते । तत्रापरिग्रहोनिष्किंचनः ससाधुनों दंतप्रदालनेन कदंबादिकाष्ठेन दंतान प्रहाल येत्तथा नो अंजनं सौवीरादिकं विजूषार्थमदपोर्दद्यात्तथा नो वमनविरेचनादिकाः कि याः कुर्यात्तथा नो शरीरस्य स्वीयवस्त्राणां वा धूपनं कुर्यान्नापि कासाद्यपनयनार्थ तं धू मं योगवर्तिनिष्पादितमापिबेदिति ॥ ४ ॥ सेनिकू अकिरिए अलसए अकोदे अमाणे अमाए अलोदे ग्वसं ते परिनिबुडे पोआसंसं पुरतोकुजा इमेणमे दिवणवा सुएणवा मुएण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy