SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ ६४६ वितीये सूत्रकृतांगे वितीय श्रुतस्कंधे प्रथमाध्ययनं. ष्ठानेन्योऽनुपरताः परिग्रहारंनाच सत्संयमानुष्ठानेन चानुपस्थिताः सम्यगुबानमकतवंतो पि कथंचि धर्मकरणायोलितास्तेप्युदिष्टनोजित्वात्सावद्याऽनुष्ठानपरत्वाच्च गृहस्थानावेऽनु ष्ठानमनतिवर्तमानाः पुनरपि तादृशाएव गृहस्थकल्पाएवेति ॥ ४५ ॥ जे खलु गारबा सारंना सपरिग्गदा संतेगतिया समणा मादणावि सारं ना सपरिग्गदा उहतो पावाई कुवंति इति संस्काए दोदिंवि अंतेहिं अदिस्समाणो इति निस्कू रीएका॥ ४६॥ सेबेमि पाईणंवा जाव एवं से परिमायकम्मे एवं से ववेयकम्मे एवं सेविअंतकारए नवतीति मकाय॥४७॥ अर्थ-(जेखलुगारवासारंनासपरिग्गहा के ) जे निश्चे थकी ग्रहस्थ सारंनी सपरि ग्रही (संतेगतियासमणामाहणाविसारंजासपरिग्गहा के०) अने कोई एक श्रमण ब्राह्मण पण सारंजी थने सपरिग्रहीने ( उहतोपावाईकुवंति के ) ए कारणे ए बन्ने पापना करनारा जाणवा (इतिसंस्काए के) एवं जाणीने (दोहिंविधतेहिं के०) थारं न अने परिग्रह ए बेन थकी अंत एटले दूर रहे (अदिस्समाणो के०) घारंज घने परिग्रह थकी अदृश्य मान बतो (इतिनिस्कूरीएका के०) एम चारित्रवान् साधु निर वद्य आहारनुं नोजन करनार थको संयमानुष्ठानने विषे प्रवते ॥४६॥ (सेबेमिके०)वली ते ज अर्थ विशेषे करी कटुंबं (पाईगंवा के०) पूर्व पश्चिम उत्तर अने दहण दिशि थकी याव्यो एवो साधु निरारंनी निःपरिग्रही संयमने विषे प्रवर्त्तमान थको (जावएवंसेप रिलायकंमे के०) ज्यां सुधी एम ते साधु झपरिझायें जाणीने प्रत्याख्यान परिज्ञायें पञ्च रकीने ( एवंसेववेयकम्मे के०) एम ते कर्मना अंतनो करनार थाय ( एवंसेविसंतकार एनवतीतिमस्कायं के ) ए प्रकारे ते योगनिरोधे करी विशेष अंतकारी थाय एम श्री ती र्थकर गणधरें कयुंजे ॥ ४ ॥ ॥ दीपिका-नपसंहारमाह । (जेखलुत्ति) येश्मे गृहस्थादयस्ते विधापि राग पान्यामुनान्यां पापानि कुर्वति इति संख्याय झात्वा योरप्यंतयोरागवेषयोरनुपलन्यमा नः सन् इत्येवंनूतोनिकुः संयमे रीयेत प्रवर्तेत । कोर्थः । यश्मे ज्ञातिसंयोगायश्चार्य धनादिपरिग्रहः यच्चेदं हस्ताद्यवयवयुक्तं शरीरं यच्चायुर्बलवर्णादिकं तत्सर्वमसारमनित्यं । गृ हस्थश्रमणब्राह्मणाश्च सारंनपरिग्रहाः एतत्सर्वं ज्ञात्वा निकुः संयमे रीयेत तिष्ठेदितिस्थि तं ॥४६॥(सेबेमि) सोहं ब्रवीमि प्राच्या दिशोन्यतरस्याः समागतः सनिकुयोरपि राग षयोरदृश्यमानः संयमे रीयमाणः सन् एवं पूर्वोक्तप्रकारेण परिझातकर्मा स्यात् झपरिक्ष या परिज्ञाय प्रत्याख्यानपरिझया प्रत्याख्यातकर्मा स्यादित्यर्थः । एवं सयोगनिरोधेन व्यं तकारकः विशेषेणकर्मणामंतकारकः स्यादिति तीर्थरुजणधरादिनिराख्यातं ॥ १७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy