________________
राय धनपतसिंघ बादाउरका जैनागमसंग्रह नाग उसरा. ४५ इति ) व्यक्तमिदं ये गृहस्थाः सावद्यादनुपस्थितायनुद्यताः । येपि शाक्यादयः प्रव्रजिता स्तेप्युदिष्टनोजित्वात्सावद्यानुष्ठानपरत्वात्पुनरपि तादृशाएव गृहस्थतुल्याएव ॥ ४५ ॥
॥ टीका-सांप्रतं तपमर्दकव्यापारकर्तृन् दर्शयन्नाह । (इहखलुश्त्यादि ) हास्मि नसंसारे । खलुवाक्यालंकारे । गहमागारं तत्र तिष्ठंतीति गृहस्थास्तेच सहारनेण जीवो पमर्दकारिणा वर्तते सारंजास्तथा सहपरिग्रहेण दिपञ्चतुष्पदधनधान्यादिना वर्ततइति स परिग्रहाः । न केवलं तएवान्येपि संति विद्यते एके केचन श्रमणाः शाक्यादयस्तेच पच नपाचनाद्यनुमतेः सारंनादास्यादिपरिग्रहाच सपरिग्रहास्तथा ब्राह्मणाश्चैवंविधाएव । ए तेषां च सारंनकत्वं स्पष्टतरं सूत्रेणैव दर्शयति । यश्मे प्राग्वर्णितास्त्रसाः स्थावराश्च प्रा पिनस्तावत्स्वयमेवापरप्रेरिताएव समारनंते तउपमर्दकं व्यापारं स्वतएव कुवैतीत्यर्थः । त थान्यांश्च समारंनं कुर्वतश्चान्यान् समनुजानते ॥४३॥ तदेवंप्राणातिपातं प्रदश्य नोगांगनूतं परिग्रहं दर्शयितुमाह । यश्मे प्रत्यक्षाः कामप्रधानानोगाः कामनोगाः काम्यंतइति कामाः स्त्रीगात्रपरिष्वंगादयोनुज्यंतइति जोगाः स्त्रक्चंदनवादित्रादयस्तएते सचित्ताः सचेतनाथ चेतनावा नवेयुस्तउपादाननूतार्थास्तांश्च सचित्तानचित्तान्वाऽस्तेिकामनोगार्थिनोगृहस्था दयस्ततएव परिगृएहंति अन्येनच परियादयंतिथपरंच परिगृण्हतं समनुजानंतइति ॥४॥ सांप्रतमुपसंजिघृकुराह । इहास्मिन् जगति विद्यते गृहस्थास्तथाविधश्रमणाब्राह्मणाश्च सा रंनाः सपरियहाश्त्येवं ज्ञात्वा सनिकुरेवमवधारयेदहमेवात्र खल्वनारंनोऽपरिग्रहश्च । ये चामी गृहस्थादयः सारंनादिगुणयुक्तास्तदेतन्निश्रयास्तदाश्रयेणच ब्रह्मचर्य श्रामण्यमाचरि ष्यामोऽनारंनाअपरिग्रहाः संतोधर्माधारदेहप्रतिपालनार्थमाहारादिकृते सारंनपरिग्रहस्थ निश्रयां प्रव्रज्यां करिष्यामश्त्यर्थः । ननु च यदि तन्निश्रयापुनरपि विहर्तव्यं किमर्थ ? ते त्यज्यंतति जाताशंकः टहति। कस्य हेतोः केन कारणेन तदेतगृहस्थश्रमणब्राह्मणत्यज नमनिहितमित्याचार्योंपि विदितानिप्रायनत्तरं ददाति । यथा पूर्वमादौ सारंनपरिग्रहत्वं तेषां तथा पश्चादपि सर्वकालमपि गृहस्थाः सारंनादिदोषउष्टाः श्रमणाश्च केचन यथापू 4 गृहस्थानावे सारंनाः सपरिगृहास्तथा परस्मिन्नपि प्रव्रज्याकाले तथाविधाएव तइति । अधुनोनयपदाव्यनिचारित्वप्रतिपादनार्थमाह । यथा परमपरस्मिन् प्रव्रज्याप्रतिपत्तिका ले तथा पूर्वमपि गृहस्थनावादावपीति । यदि वा कस्य हेतोस्तगृहस्थाद्याश्रयणं क्रियते यतिनेत्याह । यथा पूर्व प्रव्रज्यारंनकाले सर्वमेव निक्षादिकं गृहस्थायत्तं तथा पश्चादप्य तः कथंनु नामानवद्यावृत्तिनविष्यतीत्यतः साधुनिरनारनैः सारंनाश्रयणं विधेयं । तथा चैते गृहस्थादयः सारंनाः सपरिग्रहाश्च । तथा प्रत्यकेणैवोपलच्यंतइति दर्शयितुमाह। (अं जूत्ति ) व्यक्तमेतदेते गृहस्थादयोयदि वांजूति प्रगुणेन न्यायेन स्वरसप्रव्रज्यासावद्यानु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org