________________
६४४ वितीये सूत्रकृतांगे वितीय श्रुतस्कंधे प्रथमाध्ययनं. प्रवां पालगुं इत्यर्थः । (कस्सणं हेनं के०) वली तेनी निश्रायें विचर, ते नुं कारण गुं? एवा संदेहें शिष्ये पूछे थके तदनंतर आचार्य ते शिष्यनो अनि प्राय जाणीने तेने उत्तर आपेले. (जहापुवंतहाअवरं के०) जेम ग्रहस्थने सारं नि सपरिग्रही पणु प्रथम होय तेम पनी पण होय. (जहाअवरंतहापुत्वं के०) अने को एकश्रमण ब्राह्मण पण ग्रहस्थने नावें होय तेवारे सारंनि सपरिग्रही होय तेमज पड़ी प्रवज्यांना अवसरे पण तेवाज सारंनी सपरिग्रही थका वर्ते तो ते पण ग्रहस्थ सरखाज जाणवा केमके जेम पडी प्रवाने अवसरेने तेम प्रथम ग्रहस्थने नावे पण तेवाज ह ता. ए कारणे निरारंनि थका चारित्रियायें सारंनिनो धाश्रय ग्रहण करवो जेम ए गृह स्थ सारंनि सपरिग्रही प्रत्यद देखाय तेम देखाडे. (अंजूएतेषणुवरयाअणुनध्यिा के०) ए वात प्रगट पणेने के ए गृहस्थादिक सावद्यानुष्ठान थकी अनुपरत एटले नि वा नथी जे कारण माटे ते सारंजी, सपरियही प्रत्यक्ष पणेले. अने जे को चारित्रल हिने पढ़ी सावद्यानुष्ठानने विषे प्रव. श्राधाकर्मादिक आहार लिये तेपण (पुणरवि के० ) वली पण (तारिसगाचेवके०) तादृश तेवाज जाणवा. जेम पनी प्रवाने अव सरे वर्तेने तेम प्रथम गृहस्थने नावे पण वर्तता हता ॥४५॥
॥ दीपिका-तमेवाह । इह संसारे खलु गृहस्थाः सारंनाः सपरिग्रहाः संति विद्यते । एके केचन श्रमणाः शाक्यादयोब्राह्मणाश्च सारंनाः सपरिग्रहाः । यतोयश्मे त्रसाः स्था वराः प्राणिनएतान् स्वयं समारनंते अन्यांश्च समारंनयंति समारंनं कुर्वतश्चान्यान् सम नुजानंति॥४३॥ एवं प्राणातिपातं प्रदर्य परिग्रहमाह । इह खलु गृहस्थाः सारंनाः सप रिग्रहाः संति श्रमणाब्राह्मणाअपि तादृशाः । यश्मे कामनोगाः कामाः स्त्रीसंगादयो नोगाः स्त्रक्चंदनगीतादयः । एते सचित्ताधचित्तावा तान् स्वयं परिगृहंति अन्यान् प रिग्राहयंति परंच परिगृएहंतं समनुजानंति॥४४॥ नपसंहारमाह । इह खलु गृहस्थाः श्रम णाब्राह्मणाश्च सारंजाः सपरिग्रहाइति ज्ञात्वा सनिदुरेवं चिंतयेत्. अहमेव खलु अनारं नोऽपरिग्रहश्च । ये चामी गृहस्थादयः सारंनाः सपरिग्रहास्तदेतन्निश्रयाब्रह्मचर्य श्राम एयं वत्स्यामधाचरिष्यामोऽनारंनाअपरिग्रहाः संतोधर्माधारदेहधारणार्थमाहारादिकते सारंजसपरिग्रहगृहस्थनिश्रयां प्रव्रज्यां करिष्यामइत्यर्थः । शिष्यः प्राह । कस्य देतोर्गह स्थस्य श्रमणादिनिश्राकरणं? आचार्यथाह । यथा पूर्वमादौ सारंनपरिग्रहत्वं तेषां तथा पश्चादपि सर्वकालमपि गृहस्थाः सारंजादिदोषउष्टाः श्रमणाश्च पूर्व गृहस्थत्वे सारंजास्त था परस्मिन्नपि प्रव्रज्याकाले तथाविधाएव ते यथा परमपरस्मिन् प्रव्रज्याकाले तथा पूर्व गृहस्थत्वेपोति । ततः साधुनिरनारंजैः सारंनाश्रयणं काये। गृहस्थासारंगत्वमाह (अंजू
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org