SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ६४७ ॥टीका-सांप्रतमुपसंहरति । (जेखलुइत्यादि) यश्मे गृहस्थादयस्ते विधापि सारंजसपरि ग्रहत्वान्यामुनाच्यामपि पापान्युपाददते । यदिवा रागषाच्यामुनाच्यामपि पापान्युपाददते यदिवा गृहस्थप्रव्रज्यापर्यायाच्यामुनान्यां पापानि कुर्वतश्त्येवं संख्याय परिझाय योरप्येत योरारंपरिग्रहयोरागषयोर्वा दृश्यमानोनुपलन्यमानोयदिवा रागषयोर्यावत्तावन्नावौ तयोरादिश्यमाने रागदेषानाववृत्तित्वेनापदिश्यमानः सन्नित्येवंतोनिदणशीलोऽनवद्या हारनोजी सत्संयमानुष्ठाने रीयेत प्रवर्तेत । एतमुक्तं नवति । ये इमे जातिसंयोगायश्चार्य ध नधान्यादिकः परिग्रहोयच्चेदं हस्तपादाद्यवयवयुक्तं शरीरं यच्च सदायुर्बलवर्णादिकं तत्सर्वम शाश्वतमनित्यं स्वप्नेजालसदृशमसारं । गृहस्थश्रमणब्राह्मणाश्च सारंनाः सपरिग्रहाश्चै तत्सर्व परिज्ञाय सत्संयमानुष्ठाने निकुरीयेतेति स्थितं ॥४६॥ सपुनरप्यहमधिकतमेवार्थ विशेषिततरं सोपपत्तिकं ब्रवीमीति । तत्र प्रझापकापेक्ष्या प्राच्यादिकायादिशोन्यतरस्याः स मायातः सनिकुयोरप्यंतयोरदृश्यमानतया सत्संयमे रीयमाणः सन् एवमनंतरोक्तेन प्रका रेण परिझया परिज्ञाय प्रत्याख्यानपरिझया परिझातकर्मा नवति । पुनरप्येवमिति परि ज्ञातकर्मवाक्ष्यपेतकर्मा नवति अपूर्वस्याबंधकोनवतीत्यर्थः । पुनरेवमित्यबंधकयोगनिरो धोपायतः पूर्वोपचितस्य कर्मणो विशेषणांतकारकोनवतीत्येतञ्च तीर्थकरगणधरादिनि झात यैारख्यातमिति ॥ १७ ॥ तब खलु नगवंता बनीवनिकायहे पामत्ता तंजहा पुढवीकाए जाव त सकाए से जहा णामए मम अस्सायं दंमेणवा अहीणवा मुखीणवा लेलू पवा कवालेणवा आनटिजमाणस्सवा दम्ममाणस्सवा तङिङमाणस्स वा ताडिऊमाणस्सवा परियाविऊमाणस्सवा किलाविङमाणस्सवा नद्द विजमाणस्सवा जावलोमुकणणमायमवि हिंसाकारगं उरकं नयंपडिसं वेदेंमिश्चेवं जाण सवे जीवा सवेनूता सत्वेपाणा सत्वेसत्ता दंमेणवा जाव कवालेणवा आनट्टिजमाणावा दम्ममाणावा तजिऊमाणावा ताडिज माणावा परियाविङमाणावा किलाविजमाणावा नदविङमाणावा जाव लोमुकणणमायमवि हिंसाकारगं ऽकं नयं पडिसंवेदेति एवं नचा स वेपाणा जाव सत्ता गतबा अजावेयवा परिघेतवा परितावेयवा पनवेयवा॥४॥ सेबेमि जेयअतिता जेयपडुप्पन्ना जेयागमिस्सा मि अरिहंता नगवंता सत्वे ते एवमाश्कंति एवंनासंति एवंपरसवेंति एवं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy