SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ६३५ तैः कामनोगैर्विषयोन्मुखोपि त्यज्यते । सचैवमवधारयति अन्ये मत्तोनिन्नाः खल्वमी का मनोगास्तेभ्यश्चान्योहमस्मि । तदेवं व्यवस्थिते “किमिति वयं पुनरेतेष्वनित्येषु परजूतेष्व न्येषु कामनोगेषु मूळ कुर्म" इत्येवं केचन महापुरुषाः परिसंख्याय सम्यक् झावा, कामनो गान्वयं विप्रजहिष्यामस्त्ययामइत्येवमध्यवसायिनोनवंति । पुनरपरं वैराग्योत्पत्तिका रणमाह । (सेमेहावी) समेधावी श्रुतिकः एतजानीयात् । यदेतत्देत्रवास्तुहिरण्यसुव शब्दादिविषयादिकं उःखपरित्राणाय न नवतीत्युपन्यस्तं तदेतद्बाह्यांतरं वर्तते ॥३७॥ इणमेव उवणीयतरागंतं जहा मायाम पितामे नायामेनगिणीमे नकामे पुत्तामे धूतामे पेसामे नन्नामे सुहामेसुदामे पियामे सदामेसयणसंगयसं थुयामे एते खलु मम णायन अहमवि एतेसिं एवं से मेदावि पुवमेव अ प्पणाएवं समनिजाणेजा इह खलु मम अन्नयरे उरके रोयातंके समुप्पले झा अणि जाव के पोसुदे सेहंता नयंतारो पायम मम अन्नयरं उकं रोयातंकं परियाश्यद अणि जाव पोसुदं तहिं ऽरकामिवा सो यामिवा जाव परितप्पामिवा इमानमे अन्नयरातो पुरस्कातो रोयातंको प रिमोएद अणिबन जाव पोसुदान एवमेव पोलच पुवं नव॥णाते सिंवावि नयंताराणं मम णाययाणं अन्नयरे उरके रोयातंके समुपजेजा अणि जाव पोसहं सेहंता अहमतसिं नयंताराणं गाययाणं मं अन्नयरं उरकं रोयातंकं परियाश्यामि अणि जाव पोसुदं मामे उरकं तुवा जाव मामे परितप्पंतुवा इमानणं अमयराम मुस्कातोरोयातंकान परिमोएमि अणितजाव णोसुदान एवमेव पोलअपवं नव अन्न स्स जुकं अन्नोन परियाश्यंति अन्नेन कडं अन्नो नोपडिसंवेदेति॥४०॥ पत्तेयं जायतियं पत्तेयं मर पत्तेयं चयपत्तेयं व्ववज पत्तेयं ऊजा पत्ते यं सन्ना पत्तेयंमन्ना एवं विन्नू वेदणाति खलुणातिसंजोगाणोताणाएवा णोसरणाएवा पुरिसेवा एगता पुद्धिं णातिसंजोए विप्पजति पातिसं जोगावा एगता पुद्धिं पुरिसं विप्पजति अन्ने खलु णातिसंजोगा अन्नो अहमंसि सेकिमंग पुणवयं अन्नमन्नेहिं णातिसंजोगेहिं मुबामो इति सं खाएणं वयं णातिसंजोगं विप्पजहिस्सामो॥४१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy