SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहाउरका जैनागमसंग्रह नाग उसरा. ३५ तिबिंबोदयमात्रेण च यद्यप्यात्मा सक्रियस्तथापि न तावन्मात्रेणास्मानिः सक्रिय त्वमिष्यते किं तर्हि समस्तक्रियावत्वे सतीत्येतदाशंक्य नियुक्तिकदाह । “गदु थफलवो वणि बित, कालफलत्तणमिदं अमहेन ॥ गाउछनोवऽथ ताणणगा वित्तणेहेक" ॥ ॥ ३५ ॥ (दुथफलेत्यादि ) नदु नैवाऽफलत्वं द्रुमानावे साध्ये हेतुर्नवति । नहि यदैव फलवांस्तदैव द्रुमोऽन्यदात्वद्रुम इति नावः । एवमात्मनोपि सुप्ताद्यवस्थायां यद्य पि कथंचिनिष्क्रियत्वं तथापि नैतावता त्वसौ निष्क्रियति व्यपदेशमर्हति । तथा स्तोक फलत्वमपि न वृदानावसाधनायालं । स्वल्पफलोपि हि पनसादिवृदस्य व्यपदेशनाग्न वति । एवमात्मापि स्वल्पक्रियोपि क्रियावानेव ॥ कदाचिदेषा मतिनवतो नवेत् स्तोककि यो निष्क्रियएव । यथैककार्षापणधनो न धनित्वमास्कंदत्येवमात्मापि स्वल्पक्रियत्वा दक्रियश्त्येतदप्युपचारः । यतोयं दृष्टांतःप्रतिनियतपुरुषापेक्ष्या चोपगम्यते समस्तपुरुषा पेक्ष्या वा । तत्र यद्याद्यः पदस्तदा सिसाध्यता। यतः सहस्रादिधनवदपेक्ष्या निर्धनए वासौ । अथ समस्तपुरुषा पेक्ष्या तदसाधु । यतोन्यानजरचीवरधारिणोपेक्ष्य कार्षापणध नोपि धनवानेव । तथात्मापि यदि विशिष्टसामोपेतपुरुषक्रियापेक्ष्या निस्कियोऽन्युपगम्य ते। न काचित्दतिः। सामान्यापेक्ष्या तु क्रियावानेवेत्यलमतिप्रसंगेन । एवमनिश्चिताकालफ लत्वाख्यहेतु क्ष्यमपि न वृक्षानावसाधकमित्यादि योज्यं।एवममुग्धत्वस्तोकग्धत्वरूपावपि हेतू न गोत्वानावत्वं साधयतः। उक्तन्यायेनैव दार्टीतिकयोजना कार्येति ॥३५॥१५॥ संति पंच महसूया, इदमेगेसि आदिया॥आयबछो पुणो आतु, आया लोगेय सासए॥१५॥ऽहना विपस्संति, नोयनप्पड़ ए असं ॥ सवे वि सबदा नावा, नियतीनावमागया ॥ १६ ॥ अर्थ-हवे अात्मषष्टवादिनो मत कहेले. ते वादी एम कहेले के, इहमेगेसियाहियाके थासंसारनेविषे एक यात्मषष्टवादिना मते एम कर्दा के, संतिपंचमहणूयाके पांच महा नूत. वली ते वादी एम कहेले के, आयबछोपुणोपादुकेण्जेम पंच महानत तेम यात्मा बहोडे. वली अनेराने मते यात्मा अने पंच महानत अशाश्वताडे. तेम एने मते नथी, ते कहेले के, थायालोगेयसासएके यात्मा थने एथिव्यादिकरूपजे लोक ते एने मते शा श्वता सर्वव्यापिले. माटे अविनाशि रूपले. ॥ १५ ॥ वली तेनुं नित्यपणुं देखाडेले. ते यात्मषष्ठ प्रथिव्यादिक पदार्थ, निःकारण विनाश अथवा सकारण विनाश, ए उहके ० बन्ने विनासे करी, णविणस्संतिके विनास पामे नही. पृथ्वी, थप्प, तेज, वा यु, थने थाकाश. ए कदापि पोतानुं स्वरूप बांझे नही, ते कारणे शाश्वता. तथा को ए जेनो थाकार कस्यो नथी, ते कारणमाटे यात्मा शाश्वत ले. यउक्तं नैनं जिंदंति शस्त्राणि, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy