SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बानाउरका जैनागम संग्रह नाग उसरा. ६२७ अर्थ-(श्चेतेचत्तारिपुरिसजाया के० ) एरीते ते पूर्वोक्त चार पुरुष जात तेमा ए क जीव तहरीरवादी बीजो पंचमहाभूतिक त्रीजो ईश्वरकारणी अने चोथो नियत वादी ए चार पुरुषते (गाणापन्ना के ) नानाप्रकारनी प्रज्ञा एटले बुद्धिवाला तथा नाना प्रकारना अनिप्राय वाला नाना प्रकारना शील एटले आचार वाला नाना प्रका रनी दृष्टी वाला नाना प्रकारनी रुची वाला नाना प्रकारना आरंजना करनार नाना प्र कारना अध्यवसाय तेणे करी (संजुत्ता के०) संयुक्त बता पोताना धर्मनेविषे सावधान थया (पहीणपुत्वसंजोगा के०) पूर्व संयोगजे माता पिता पुत्र कलत्रादिकनो संबंध तेनेत्या गीने (यारियंमग्गंधसंपत्ता के०) थार्य मार्गने अण पाम्या एमते कांते पण न रह्या पार पण नपाम्या विचाले कामनोगने विषे खूता एटले परतीर्थिक चार पुरुष कह्या॥ ३४ ॥ ॥ दीपिका-इत्येते चत्वारः पुरुषानानाप्रझानानामतयोनानालंदानानानिप्रायाना नाशीनाथनेकाचारानानादृष्टयोऽनेकदर्शनानानारुचयोनानाप्रकारारंजोधर्मानुष्ठानं ये षां ते तथा नानाप्रकारेणाध्यवसायेन संयुक्ताधर्मार्थमुद्यताः प्रहीणपूर्वसंयोगामातापितृ कलत्रादिसंबंधरहिताधार्य निर्दोष मार्गमसंप्राप्ताः (गोहचाएत्ति) ऐहिकसुरखनाजः (णो पराएत्ति ) नापि नवपारगाः स्युः किंतु अंतरालएव कामनोगेषु विषमाः ॥ ३४ ॥ ॥ टीका-सांप्रतमुपसंजिघृकुराह । (श्वेतेइत्यादि ) इत्येते पूर्वोक्तास्तजीवतहरीरपं चमहाभूतेश्वरकर्तृनियतिवादपदाश्रयिणश्चत्वारः पुरुषानानाप्रकारा प्रज्ञा मतिर्येषां ते त था नानानिन्नदोऽनिप्रायोयेषां ते तथा नाना प्रकारं शीलमनुष्ठानं येषां तथा नानारू पा दृष्टिदर्शनं येषां ते तथा नानारूपा रुचिश्वेतोनिप्रायोयेषां ते तथा नानाप्रकारथारंनो धर्मानुष्ठानं येषां ते तथा नानाप्रकारेण परस्पर निन्नेनाध्यवसायेन संयुक्ताधर्माधर्मार्थमुद्य ताः प्रहीणः परित्यक्तः पूर्वसंयोगोमातृपितृकलत्रपुत्रसंबंधोयैस्ते तथा । थाराद्यातः सर्वहेयधर्मेन्यइत्यार्योमा!निर्दोषः पापलेश्यासंप्टक्तस्तमार्य मार्गमसंप्राप्ताइति पूर्वोक्तया नीत्या ते चत्वारोपि नास्तिकादयो ( पोहचाएइत्ति) परित्यक्तत्वान्मातृपित्रादिसंबंधस्य धनधान्यहिरण्या दिसंचयस्य च नैहिकसुखनाजोनवंति । तथा ( णोपाराएत्ति ) असं प्राप्तत्वादार्यस्य मार्गस्य सर्वोपाधिविशुवस्य प्रगुणमोदप तिरूपस्य न संसारपारगामि नोनवंति न परलोकसुरखनाजोनवंतीति कित्वंतरालएव गृहवासार्यमार्गयोर्मध्यवर्तिनएव कामनोगेषु विषमायध्युपपन्नामुष्पारपंकमनाश्व करिणो विषीदंतीति स्थितं ॥३०॥ सेबेमि पाईणंवा संतेगतिया मणुस्सा नवंति तंजदा आयरियावेगे अणा रियावेगे उच्चागोयावेगे पीयागोयावेगे कायमंतावेगे हस्समंतावेगे सुव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy