SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाडुरका जैनागम संग्रह नाग दुसरा. ६२५ ॥ टीका - तदेवं नियतिवादी पुरुषकारकारणवादिनोबालत्वमापाद्य खमतमाह । (मे वयादि) मेधा मर्यादा प्रज्ञा वा तद्वान् मेधावी नियतिवादपदाश्रय्येवं विप्रतिवेद कारणमापन्नइति नियतिरेव कारणं सुखाद्यनुनवस्य । तद्यथा योहमस्मि न् दुःखयामि शोचयामि तथा ( तिप्पामित्ति) रामि ( पीडामित्ति ) पीडामनुनवामि ( परितप्यामित्ति) परितापमनुनवामि नाहमेवाकार्ष दुःखमपि तु नियतितएवै तन्मय्या गतं न पुरुषकारादिर्त । यतोनहि कस्यचिदात्मा निष्टोयेनानिष्टाडुःखोत्पादिताः क्रियाः समारते नियत्यैवासावनिन्नपि तत्कार्यते येन दुःखपरंपरानाग्भवति कारणमापन्नइ ति परेप्येवमेव योजनीयं । एवं सति नियतिवादी मेधावीति सोनुंठमेतत्सकिल नियति वादी दृष्टं पुरुषकारं परित्यज्यादृष्टनियतिवादाश्रयेण महाविवेकीत्येवमुध्यते स्वकार परकारणं च दुःखादिकमनुनवन्नियतिकृतमेतदेवं विप्रतिवेदयति जानाति कारणमापन्नं नियतिकारणं चात्रैकस्यासदनुष्ठानरतस्यापि नडुःखमुत्पद्यते परस्य तु सदनुष्ठायिनोपि तद्भवति यतो नियतिरेव कर्त्रीति । तदेवं नियतिवादे स्थिते परमपि यत्किंचित्तत्सर्वं निय त्यधीनमिति दर्शयितुमाह (सेबेमीत्यादि) सोहं नियतिवादी युक्तितो निश्चित्य ब्रवीमीति प्र तिपादयामि | ये केचन प्राच्यादिषु दिक्कु त्रस्यंतीति त्रसा दीं प्रियादयः स्थावराश्च पृथिव्या दयः प्राणिनस्ते सर्वेप्येवं नियतितएवौदरिका दिशरीरबंध मागवंति नान्येन केनचित्कर्मा दिना शरीरं ग्राह्यंते तथा बालकौमारयौवनस्थ विरवृद्धावस्थादिकं विविधपर्यायं नियति तएवानुवंति तथा विवेकं शरीरात्पृथग्नावमनुजवंति । तथा नियतितएव विविधं विधान मवस्थाविशेषं कुब्जका खंजवामनकजरामरणरोगशोकादिकं बीनत्समागति । तदेवं ते प्राणिनस्त्रसाः स्थावराएवं पूर्वोक्तनीत्या संगतिं यांति नियतिमापन्नानानाविधविधान नाजोजवंति । तएव वा नियतिवादिनः संगइयंति नियतिमाश्रित्य तत्प्रेक्ष्या नियतिवा दोत्प्रेया यत्किंचन कारितया परलोकजीरवोनो नैव तदयमाणं विप्रतिवेदयति । त यथा । क्रिया सदनुष्ठानरूपा प्रक्रियाऽसदनुष्ठानरूपाइत्यादि यावदेवं ते नियतिवादिन परि सर्व दोषजातं प्रक्षिप्य विरूपरूपैः कर्मसमारंनैर्विरूपरूपान् कामनोगान्नोजना योपोगार्थं समारनंतइति ॥ ३२ ॥ एवमेव ते प्रणारिया विप्पडिवन्नाई तंसद्दहमाला जावइति ते लोढच्चाए पोपारा अंतरा काम जोगेसु विससा चढे पुरिस जावा एत्ति दिए ॥ ३३ ॥ अर्थ - एरी ते ते अनार्य पुरुष कामनोगने विषे गृद्ध बता पोतानो धर्म रुडो करी प्ररूपता ते पाखंमी धर्म राजादिकने सविता थका ज्यां सुधी एम ते कांठे पण रह्या ७८ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy