SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ ६२४ द्वितीये सूत्रकृतांगे द्वितीय श्रुतस्कंधे प्रथमाध्ययनं. ते सर्व नियतनेज वरों एवो देखाडे ( सेवे मि के० ) ते नियतवादी युक्तियें निवें कर बोजे (पाईं के० ) पूर्वादिक चार दिशिने विषे ( जे तस्थावरापाला के ० ) जे कांस ने स्थावर प्राणीले ( ते एवंसंघायमागनंति के०) ते एम जे कां शरीरादि क संबंध पामेले ते नियतिनेज वरों पामेले परंतु बीजो कर्मादिक कारण तेने कांइ न ( एवंविपरयासमावऊंति के० ) ते एम बाल कुमार यौवन ने वृक्ष वस्थादिक नानाप्रकारना पर्याय पामेले ते सर्व नियति थकीज अनुनवेबे ( ते एवं विवे गमागचं तिके०) तथा ते एम नियति थकीज विवेक एटले शरीर ते थकी पृथक् जाव पामे ( ते एवंविहासमागनंति के ० ) तथा ते एम नियति थकीज विधान एटले व स्था विशेष अर्थात् कुब्ज काणो खंज वामन जरा मरण रोग शोकादिक पामेवे ( ते एवं संगतियंति वेहाए के० ) एरीते ते त्रस ने स्थावर प्राणी नियतने बजे एटला नावने नवे हवे श्रीसुधर्म स्वामि श्रीजंबूस्वामि प्रत्ये कहे बे के एवा नियतवादि पुरुषो मात्र एक नियतनोज पक्ष अनुसरीने परलोकनी बीक नराखता सावधानुष्ठान करेले परंतु (लोएवं विपडिवेदेंतिके०) ते एवो नथी जाणता चुं नथी जाणता (तंजहा के० ) ते कहेबे ( किरिया तिवा जाव यणिरएतिवा के०) क्रिया यक्रिया सिद्धि प्रसिद्धि इत्यादिक यावत् नरक नरक पर्यंतने नथी जाणता ( एवंते के० ) एम ते सर्व दोष एक नियत उपरे स्थापन करीने ( विरूवरूवे हिंकम्मसमारंजेहिं विरूवरूवा कामनोगा समारजंति जोयलाए के० ) नानाप्रकारना कर्म समारंने नोजननेार्ये धने जोगने अर्थे नाना प्रकारना कामभोगने समारंभे ॥ ३२ ॥ || दीपिका - मेधावी नियतिवादी कारणमापन्नः स्वकारणं परकारणं वा उद्दिश्य प्रवृ तिर्न पुरुषकारकृता यतोनहि कस्यचिदात्माऽनिष्टोयेनानिष्टाडुःखोत्पादिकाः क्रियाः स मारते किंतु नित्यैवायमनिन्नपि तत्कार्यते येन दुःखनाग्नवति । एवमसौ कारण मापन्नोवेतीति कारणं वात्र एकस्याऽसदनुष्ठानपरस्यापि न दुःखमुत्पद्यते ततो नियतिरेव कति । एतदेवाह । ( सेमित्ति ) सोहं नियतिवादी ब्रवीमि ये केचिस्त्रसाः स्थावराश्च प्राणिनस्ते नियतितएव औदारिकादिशरीरसंबधमागच्छं ति बालकुमारादिकं विविधं पर्यायं नियतित एवानुभवंति नियतितएव विवेकं शरीरात्पृथग्नावं प्राप्नुवंति । विधानमवस्था वि शेषं कुब्जकाणांधत्व जरामरणादिकमागच्छंति तदेवं ते प्राणिनोनियत्यैव संगतिं यांति ना नानाविधसुखदुःखनाजः स्युः । एवं नियतिवादोत्प्रेक्ष्या एत ६क्ष्यमाणं न विप्रतिवेदयं ति न जानंति । तद्यथा । क्रियाय क्रियाइत्यादि यावद्विरूपरूपान् कामान् जोगान् नोज नायोपजोगार्थं समारजंते ॥ ३२ ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy