SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ ६२० वितीये सूत्रकृतांगे वितीय श्रुतस्कंधे प्रथमाध्ययनं. अहावरे चन्ने पुरिसजाए णिपतिवाइएत्ति आदिज इह खलु पाई एंवा तदेव जावसेणावईपुत्तावा तेसिंचणं एगताए सम्मा नव कामं तं समणाय मादणाय संपहारिं सुगमणाए जाव मए एस धम्मे सुअका ए सुपन्नते नव॥२॥ अर्थ-अथ हवे अनेरो चोथो पुरुषजात नियतवादि कहिये वैये जे कार्य सिधिने विषे नवितव्यता टालीने बीजो कारण कांड पण न माने ते नियतवादि कहिए. खलु एवे वाक्यालंकारे ए मनुष्य लोकने विषे पूर्वादिक चारदिशि मांहेलो कोइएक पुरुष होय ते ज्यां सुधी सेनापतिना पुत्र इत्यादिक परषदा कहेव तेमांहे कोइएकने धर्मनी । श्रा होय धर्मार्थी होय एवो धर्मार्थी जागीने ब्राह्मण श्रमण मली तेने धर्म प्रति बोधवा निमित्ते बालोची राजादिकने संमुख जश्ने पोतानो धर्म प्ररूपे ते नियतवादि राजादिकनी पाशे पोताना धर्मनी स्थापना जे रीते करे तेरीते कहेले. ॥ २ ॥ ॥ दीपिका-अथापरश्चतुर्थः पुरुषजातोनियतिवादी आख्यायते । इह खलुपाईणं इत्यादिप्राग्वत् । यावदेषधर्मः स्वाख्यातोनवतीति ॥ २ ॥ ॥ टीका-सांप्रतं चतुर्थपुरुषजातमधिकृत्याह । (अहावरेइत्यादि ) अथ तृतीयपुरु पानंतरमपरश्चतुर्थः पुरुषएव पुरुषजातोनियतिवादिकारख्यायते प्रतिपाद्यते सचैवमाह। नात्र कश्चित्कालेश्वरादिकः कारणं नापि पुरुषकारः समानक्रियाणामपि कस्यचिदेव नि यतिवादबलादर्थसिरतोनिय तिरेव कारणं । उक्तंच । प्राप्तव्योनियतिबलाश्रयेण यो . थः सोवश्यं नवति नृणां गुनोऽशुनोवा ॥ जूतानां महति कृतेपि हि प्रयत्ने नानाव्यं जवति न नाविनोस्ति नाशइत्यादि ॥ २ ॥ इह खलु ज्वे पुरिसा नवंति एगे पुरिसे किरियामाइक एगे पुरिसे णो किरियामाइक जेयपुरिसे किरियामाइक जेपुरिसे णोकिरियामा कर दोवि ते पुरिसा तुल्ला एगघा कारणमावन्ना ॥ ३०॥ अर्थ-(इहखलुज्वेपुरिसानवंति के०) या संसार मांहे खलु एवे वाक्यालंकारे बे पुरुष होय तेमांहे (एगेपुरिसे किरियामाइस्कर के० ) एक पुरुष क्रिया बोले (एगेपुरि सेणोकिरियामाइस्कर के०) अने एक पुरुष अक्रिया बोले त्यां एक देश थकी बीजे दे शे जश्ये ते क्रिया जाणवी अनेजे देशांतरने विषे नजावं एम उपक्रम विना कार्य प्रा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy