SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहाउरका जैनागम संग्रह नाग उसरा. ए विरुवं मार्ग विप्रतिपन्नान सम्यग्वादिनोनवंति । तथाहि । सर्वमीश्वरकर्तृकमित्यत्रान्यु पगमे किमसावीश्वरः स्वतएवापरान क्रियासु प्रवर्तयेउतापरेण प्रेरितस्तत्र यद्याद्यः पदस्त पदन्येषामपि स्वतएव क्रियासु प्रवृत्तिनविष्यति कियंतर्गडुनेश्वरकल्पनेन यथासावप्यपर प्रेरितः सोप्यपरेणेत्येवमनवस्थालता ननोमंडलमालिनी प्रसर्पति ।किंचासावीश्वरोमहा पुरुषतया वीतरागोपेतः सन्ननेकान्नरकयोग्यासु क्रियासु प्रवर्तयत्यपरांस्तु स्वर्गापवर्गयोग्या स्वित्यथ ते पूर्वगुनागुनचरितोदयादेव तथा विधासु तासु क्रियासु प्रवर्तते सतु निमित्त मात्रमेतदपि नयुक्तिसंगतं । यतः प्राक्तनाशुनाशुनप्रवर्तनमपि तदायत्तमेव । तथा चो तं । अज्ञोजंतुरित्यादि । अथ तदपि प्राक्तनमन्येन प्राक्तनतरेण कारितमित्येवमनादिहे तुपरंपरेत्येवं च सति ततएव शुनाशुने स्थाने नविष्यतः किमीश्वरपरिकल्पनेन । तथा चो क्तं । शास्त्रौषधादिसंबंधाच्चैत्रस्य व्रणरोहणे ॥ असंबदस्य कः स्थाणोः कारणत्वं नक पतइत्यादि । यच्चोक्तं । सर्व तनुनुवनकरणादिकं बुद्धिमत्कारणपूर्वकं संस्थान विशेषत्वा त देवकुलवदित्येतदपि नयुक्तिसंगतं । यतएतदपि साधनं ननवदनिप्रेतमीश्वरं साधयति तेन सार्ध व्याप्त्यसिः । देवकुलादिके दृष्टांतेऽनीश्वरस्यैव कर्तृत्वेनान्युपगमात् । नच सं स्थानशब्दप्रवृत्तिमात्रेण सर्वस्य बुद्धिमत्कारणपूर्वकत्वं सिध्यति । अन्यथानुपपत्तिलक्षण स्य साध्यसाधनयोः प्रतिबंधस्यानावात् । अथाविनानावमंतरेणैव संस्थानमात्रदर्शना साध्य सिदिः स्यादेवंच सत्यतिप्रसंगः स्यात् । उक्तंच । अन्यथा कुंनकारेण मृतिकारस्य कस्यचित् ॥ घटादेः कारणात्सिर्विल्मीकस्यापि तत्रूतिरित्यादि । नचेश्वरकतत्वे जगदै चित्र्यं सिध्यति तस्यैकरूपत्वादित्युक्तप्रायमिति । यात्मातपदस्त्वत्यंतमयुक्तिसंगतत्वा नाश्रयणीयः । तथाहि । तत्र न प्रमाणं न प्रमेयं नप्रतिपाद्यं न प्रतिपादकोन हेतुर्न दृष्टांतोन तदानासोनेदेनावगम्यते । सर्वस्यैव जगतएकत्वं स्यादात्मनोनिन्नत्वात् तदना वेच कः केन प्रतिपाद्यते इत्यप्रणयनमेव शास्त्रस्यात्मनश्चैकत्वात्तत्कार्यमप्येकाकारमेव स्यादित्यतोनितुकं जगदैचित्र्यं । तथाच सति । नित्यं सत्वमसत्वं वा, हेतोरन्यानपेद णात् ॥अपेक्षातोहिनावानां, कादाचित्कत्वसंनवइत्यादि । तदेवमीश्वरकर्तृत्वमात्मावैतप दश्च युक्तिविचार्यमाणोन कथंचिद्घटां प्रांचति । तथा ते स्वदर्शनमोहम हितास्तगातीया हुःखात् शनिः पंजरादिव नातिमुच्यते विप्रतिपन्नाश्च तत्प्रातिपादिकानियुक्तिनस्तदेव स्वपदं प्रतियंति श्रद्दधतोति पूर्ववन्नेयं । ( यावत् पोहचाएणोपाराएयंतराकामनोगेसु विसम्मत्ति ) इत्ययं तृतीयः पुरुषजातईश्वरकारणिकति । सह्येवमाह । यस्य बुद्धि न लिप्येत हत्वा सर्वमिदं जगत् ॥ आकाशमिव पंकेन नासौ पापेन लिप्यतइत्याद्यसमंज सनाषितया त्यक्त्वा पूर्वसंयोगमप्राप्तोविवदितं स्थानमंतरालएव कामनोगेषु मूर्डितोवि षमइत्यवगंतव्यमिति ॥ २ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy