SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ ६१७ वितीये सूत्रकृतांगे वितीय श्रुतस्कंधे प्रथमाध्ययनं. वं वादिनस्तदंगीकारजातीयं दुःखं दुःखहेतुत्वान्नातिवर्तते न त्रोटयंति । यथा शकुनिः पदी पंजरं न त्रोटयति एवं तेपि तमुपदेशात्कर्मबंधनं नातिवर्तते ॥ २७ ॥ ते कदाग्र यस्ताएत दयमाणं नविप्रतिवेदयंति न जानति । तद्यथा । इयंक्रियाश्त्यादि यावदन रकश्त्येवं निर्विवेकत्वान्न जाति । एवमेव यथाकथंचित्ते विरूपरूपैः कर्मसमारंनैर्वि रूपरूपान् कामनोगान समारनंते नोजनाय उपनोगाय । एवं ते अनार्या विप्रतिपन्नाः स्वपदं प्रतियंति श्रद्दधतीति पूर्ववत् । यावत्ते कामनोगेषु विषमाः । इत्ययमीश्वरकार णिकथात्माकैतवादी तृतीयः पुरुषजातः संपूर्णः ॥ २७ ॥ ॥टीका-तदेवं यदीश्वरकतत्वेनान्युपगम्यते तत्सर्व तथ्यमपरं मिथ्या इत्येतदावि वय नाह । (जंपियेत्यादि) यदपि चेदं संव्यवहारतः प्रत्यक्षासन्ननूतं श्रमणानां यतीनां निर्य थानां निष्किचनानामुद्दिष्टं तदर्थ प्रणीतं व्यंजितं तेषामनिव्यक्तीक वादशांगं गणिपितकं तद्यथाचारइत्यादि यावदृष्टिवादः सर्वमेतन्मिथ्या अनीश्वरप्रणीतत्वात्स्वरुचिविर चितरथ्या पुरुषवाक्यवत्तथ्यं नैतत्तथ्यमिथ्येत्यनेनोपूतोनावनमाविष्कृतमचौरत्ववत् । नैतत्तथ्यमित्य नेन तु सद्भूतार्थ निन्दवोयथानास्त्यात्मेति तथा नैतद्याथातथ्यमवस्थितोर्थः। तथावस्थि तमिति नावोनेन सद्भूतार्थनिन्हवेनासतार्थारोपणमाविष्कृतं । तद्यथा । गामश्वं ब्रुवतो श्वं वा गामित्येकाथिकानि चैतानि शादिवइष्टव्यानि । तदेवं यदि तद्वादशांगं गणि पितकं तदनीश्वरप्रणीतत्वान्मिथ्येति स्थितमिदं तु पुनरीश्वरकर्तृकत्वं नामात्मात वा सत्यं यथावस्थितार्थप्रतिपादनात् । तदमेव तथ्यं सतार्थेनासनातदेवं ते ईश्वरकार पिकासात्मादैतवा दिनोवा । एव मनंतरोक्तया नीत्या सर्व तनुनुवनकारणादिकमीश्वर कारणिकं तथा सर्व चेतनमचेतनं वाऽऽत्मनि निवर्तितस्वनावमात्मनएव सर्वाकारतयोत्प तेरित्येवं संज्ञानं संज्ञा तामेवं कुर्वत्यन्येषांच ते स्वदर्शनानुरक्तमनसः संज्ञा स्थापयंति तथा एवंनूतां संज्ञां वक्ष्यमाणेन न्यायेन नियुक्तिकामपि सुष्टपसामीप्येन तदाग्राहितया तदानिमुखायुक्तीनिर्णीषवः स्थापयंति प्रतिष्ठापयति । ते चैवं वादिनस्तमीश्वरकर्तृत्ववाद मात्मातवादंवा नातिवर्तते तदन्युपगमनातीयं च फुःखं उःखहेतुत्वादुःखं नातिवर्तते न त्रोटयंति । अस्मिन्नर्थे दृष्टांतमाह । यथा शकुनिः पक्षिविशेषोलावकादिकः पंजरं ना तिवर्तते पौनःपुन्येन ब्रांत्वा तत्रैव वर्तते एवं तेप्येवंनूतान्युपगमवादिनस्तदापादितक मंबंधं नातिवर्तते नवा त्रोटयंति ॥॥ तेच स्वानिमानग्रहयस्तानत दयमाणं विप्रतिवे दयंति न सम्यक् जानंति। तद्यथे क्रियासदनुष्ठानरूपेयं चाक्रिया तविपरीतेत्येवं स्वायहि गोनान्यत् शोजनमशोननं वा यावदयमनरकश्त्येवं सदिवेकरहितत्वान्नावधारयंत्येवमेव य थाकथंचित्ते विरूपरूपैः कर्मसमारनै नाप्रकारैः सावद्यानुष्ठान व्योपार्जनोपायनूतै व्य मुपादाय विरूपरूपान्कामनोगानुच्चावचान्समाचरंति नोजनायोपनोगार्थमित्येवमनायोस्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy