SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ ६१२ दितीये सूत्रकृतांगे वितीय श्रुतस्कंधे प्रथमाध्ययनं. अर्थ-हवे अपर त्रीजो पुरुष जात कहेले जे ईश्वर लोकनो करनार में एवं माने ते मते एने ईश्वर कारणिक कहेले खलु इति निश्चें था मनुष्य लोकने विषे पूर्वोक्तरीते पूर्वादिक चार दिशिये कोइएक मनुष्य होय ते अनुक्रमे लोक मांहे उपना तेमां को एक आर्य देशना उपना ते ज्यां सुधी महोटो राजा होय तेने परषदा होय ते वली ज्यां सुधी सेनापतिना पुत्र इत्यादिक परखदा सुधी कहेतुं तेमाहे कोई एक धर्मनी श्र दावान होय धर्मार्थी होय तेने धर्मार्थी जाणीने श्रमण ब्राह्मण मली धर्म प्रतिबोध वा निमित्त आलोचीने ते पूर्वोक्त राजादिकने संमुख जश्ने अंही यावत् पूर्वोक्त रीते सनादिकनु प्रस्ताव सर्व कहेवो पबीते राजादिकने तेईश्वरकारणिक पुरुष यावी पोता नो स्वाख्यात सुप्रज्ञ धर्म वर्णवेडे. ॥ २५ ॥ ॥ दीपिका-अथापरस्तृतीयः पुरुषजातईश्वरोजगतः कारणं यस्य सईश्वरकारणिक आत्माऽदैतवादी व्याख्यायते । (इहखलुइत्यादि) प्राच्यादिषु दिन एकस्यां दिशि स्थि तः कश्चिदेवं ब्रूयात् । यथा राजानमुद्दिश्य तावद्यावत्स्वारख्यातःसुप्रज्ञप्तोधर्मोनवति॥२५॥ । टीका-सांप्रतमीश्वरकारणिकमधिकृत्याह । (यहावरेइत्यादि ) अथ वितीयपुरु षानंतरं तृतीयईश्वरकारणिकथाख्यायते । समस्तस्यापि चेतनाचेतनरूपस्य जगतईश्वरः कारणं। प्रमाणं चात्र तनुनुवनकरणादिकंधर्मित्वेनोपादीयते ईश्वरकर्तृकमिति साध्योधर्मः संस्थानविशेषत्वात्कूपदेवकुलादिवत्तथा स्थित्वा प्रवृत्तेर्वास्यादिवत्। उक्तंच। अज्ञोजंतुरनी शः स्या,दात्मनः सुखःखयोः॥ ईश्वरप्रेरितोगळे,त्स्वर्ग वा श्वत्रमेव वा इत्यादि । तथा पुरुष एवेदं यततं यच्च जव्य मित्यादि । तथा चोक्तं । एकएव हि नूतात्मा नूते नूते प्रतिष्ठितः॥ एकधा बदुधाचैव दृश्यते जलचंवदित्यादि । तदेवमीश्वरकारणिकथात्मा दैतवादी वा तृतीयः पुरुषजातबारख्यायते । (इहरखलुश्त्यादि) इहैव पुरुषजातप्रस्तावे । खलुश ब्दोवाक्यालंकारे ।प्राच्यादिषु दिदवन्यतमस्यां व्यवस्थितः कश्चिदेवं ब्रूयात् । तद्यथा। रा जानमुदिश्य तावद्यावत्स्वाख्यातः सुप्रझप्तोधर्मोनवति ॥ २५ ॥ इह खलु धम्मा पुरिसादिया पुरिसोत्तराया पुरिसप्पणीया पुरिससंनूया पु रिसपङोतिता पुरिसअनिसममागया पुरिसमेव अनिनूय चिति सेजदा 'पामए गंमेसिया सरीरे जाए सरीरे संवुके सरीरे अनिसममागए सरीर मेव अनिनूय चिति एवमेव धम्मा पुरिसादिया जाव पुरिसमेव अनिनू यचिति सजदा णाम ए अरईसिया सरीरे जाया सरीरे संवुङ्गा सरीरे अ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy