SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ११ स्याश्चैतन्यं पुरुषस्य स्वरूपमिति वचनात् यात्मैव प्रतिबिंबोदयन्यायेन करिष्यतीति चेत्त दपि न युक्तिसंगतं । यतोऽकर्तृत्वादात्मनोनित्यत्वाच्च प्रतिबिंबोदये न युज्यते । किंचानि त्यत्वात्प्रकृतेर्महदादिविकारतया नोत्पत्तिः स्यात् । अपिच । नासतोजायते नावोनाना वोजायते सतश्त्यायन्युपगमा प्रधानात्मनोरेव विद्यमानत्वान्महदहंकारादेरनुत्पत्तिरेवैक त्वाच्च प्रकृतेरेकात्मवियोगेसति सर्वात्मनां वियोगः स्यादेकसंबंधेवा सर्वात्मनां प्रकृतिसंयो गोन पुनः कस्य चित्तत्त्वपरिझानात् प्रकृति वियोगे मोदोऽपरस्य तु विपर्ययात्संसारइत्येवं जगदैचित्र्यं नस्यादात्मनश्वाकर्तत्वे तत्कृतौ बंधमोदौ नस्यातामेतञ्च दृष्टेष्टबाधितं नापि कारणे सत्कार्यवादोयुक्तिनिरनुपपाद्यमानत्वात् । तथाहि । मृत्पिडावस्थायां घटोत्पत्तेः प्राग्घटसंबंधानां कर्मगुणव्यपदेशानामनावाद्धटार्थिनां च क्रियासु प्रवृत्तेन कारणे कार्यमि ति लोकायतिकस्यापि नूतानामचेतनत्वात्कर्तृत्वानुपपत्तिः । कायाकारपरिणतानां चै तन्यानिव्यक्त्यन्युपगमेच मरणानावप्रसंगः स्यात्तस्मान्न पंचनूतात्मकं जगदिति स्थित। अपि चेदं ज्ञानं स्वसंवित्तिसिदमनात्मधर्मिणमुपस्थापयति । नच नतान्येवं धर्मित्वेन परिकल्पयितुं युज्यंते तेषामचेतनत्वादथ कायाकारपरिणतानां चैतन्यधर्मोनविष्यती त्येतदप्ययुक्तं । यतः कायाकारपरिणामएव तेषामात्मानमधिष्ठातारमंतरेण न नवितुम हति निर्हेतुकत्वप्रसंगानितुकत्वेच नित्यं सत्वमसत्वंवा स्यादिति । तदेवंनूतव्यतिक्त आत्मा तस्मिश्च सति सदनुष्ठानतः पुण्यपापे ततश्च जगचित्र्यसिविरिति । एवं व्यवस्थि ते तेनार्याः सांख्यालोकायतिकावा पंचमहाभूतप्रधानान्युपगमेन विप्रतिपन्नायत्कुर्यु स्तदर्शयितुमाह । (तंसदहमाणाइत्यादि) तमात्मीयमन्युपगमं ये चोक्तया नीत्या नियुक्ति कत्वमपि श्रद्दधानाः पंचमहानूतात्मप्रधानस्य सर्वकार्याणि उपगबंति । तदेवच सत्य मित्येवं प्रतिपादयंतः प्रतिपद्यमानास्तदेव चात्मीयमन्युपगमं रोचयंतस्तधर्मस्याख्यातारं प्रशंसयंतः । तद्यथा । स्वाख्यातोनवता धर्मोऽस्माकमयमत्यंतमनिप्रेतश्त्येवं ते तदध्यव सायाःसावद्यानुष्ठानेनाप्यधर्मोन नवतीत्यध्यवसायिनः स्त्रीकामेषु मूर्जिताश्त्येवं पूर्ववज्झे यं। यावत्तदंतरे कामनोगेषु विषमाऐहिकामुष्मिकोनयकार्यन्रष्टानात्मत्राणाय नापि परेषा मिति । नवत्येवं वितीयः पुरुषजातः पंचमहाभूतान्युपगमिकोव्याख्यातइति ॥ २४ ॥ अदावरे तच्चे पुरिसजाए ईसरकारणिए इति आदिङ इद खलु पासा दीणंवा संतेगतिया मणुस्सा नवंति अणुपुवेणं लोयं ग्ववन्ना तं आरि यावेगे जाव तेसिंचणं महंते एगे राया नवजाव सेणावश्पुत्ता तेसिं चणं एगतीए सना नव कामं तं समणाय मादणाय पहारिंसुगमणाए जाव जहा मए एसधम्मे सुअस्काए सुपन्नत्ते नव॥२५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy