SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ ६१० हितीये सूत्रकृतांगे वितीय श्रुतस्कंधे प्रथमाध्ययनं. अने ( णोपाराए के० ) पार पण पाम्या नही इहलोक परलोकथी व्रष्ट थया थका (अं तराकामनोगेसुविसरमा के ) विचाले कामनोगने विषे संसार मांहेज खूता रहे पण पुंफरक कमल सरखा राजाने नरी शके नही (दोचेपुरिसजाए के) ए बीजो पुरुष जात (पंचमहात्तिएतियाहिए के) ए पंचमहाभूतिक नामे कह्यो. ॥ २४ ॥ ॥दीपिका-यात्मनोऽकिंचित्करत्वात्सांख्यमतेऽसत्वान्नास्तिकमते न कर्मनिर्बधइत्याह। सक्रयार्थी पुरुषःकोणन किंचि वस्तु मूल्येन गृएहन परं कोणयन् मूल्येन ग्राहयन तथा प्राणिनोनन् हिंसन् परैर्घातयन् तथा पचन् पाचयन् एतानि कुर्वतोन्यानप्यनुजानन्नप्य तशः पुरुषमपि पंचेंक्ष्यिं विक्रीय हत्वा घातयित्वाऽत्रापि पंचेंझ्यिवधे नास्ति दोषः। अत्रेवं जानीहि किंपुनरेकेंख्यिवधश्त्यपिशब्दार्थः। ततस्ते नैवैतदिप्रतिवेदयंति जानंति । तद्यथा। क्रिया वलनात्मिका सावद्यानुष्ठानरूपा यक्रिया स्थानरूपा यावदेवमेव विरूपविरूपैर्नाना रूपैः कर्मसमोरनैः सावद्यानुष्ठानैर्विरूपरूपान्नानाप्रकारान कामोपनोगान् समारनंते स्वयं अन्यांश्च कारयंति नास्त्यत्र दोषइति प्रतार्य एवमेव तेऽनार्याविप्रतिपन्नाविरुई मार्ग प्रति पन्नास्तमात्मीयं धर्म श्रद्दधानाधात्मीयांगीकारं रोचयंतस्तधर्मस्याख्यातारं प्रशंसयंतः । त द्यथा। स्वाख्यातोनवता धर्मश्त्यादितावनेयं । यावदंतरा कामनोगेषु विषमाइह परलोकन ष्टानात्मत्राणाय नापि परेषामिति दितीयः पुरुषजातःपंचमहानौतिकोव्याख्यातः ॥२४॥ ॥ टीका- सचैवंवाद्येकत्रात्मनोऽकिंचित्करत्वादन्यत्र वात्मनोसत्वादसदनुष्ठानैरप्या स्मा पापैः कर्मनिन बध्यतइति दर्शयितुमाह (सेकिणमित्यादि ) सेतियः कश्चित्पुरुषः क्रयार्थी कोणन किंचित् क्रयेण गृएहंस्तथापरं कापयंस्तथाहि प्राणिनोनन् हिंसन तथा परैर्घातयन् व्यापादयन् तथा पचन् पाचनादिकां क्रियां कुर्वस्तथाऽपरैश्च पाचयन् ।यस्य चोपलक्षणार्थत्वात् कीणतःकयतोनतोघातयतः पचतः पाचयतश्चापरांस्तथाप्यंतशः पुरुष मपि पंचेंडियं विक्रीय घातयित्वापि पंचेंडियघाते नास्ति दोषोत्रैवंजानीहि अवगढ किंपुन रेडियवनस्पतिघातइत्यपिशब्दार्थः । ततश्चैवंवादिनः सांख्याबार्हस्पत्यावा नोनैवैतक्ष्य माणं विप्रतिवेदयंति जानंति । तद्यथा । क्रिया परिस्पंदात्मिका सावद्यानुष्ठानरूपाएवम क्रिया स्थानादिलदाणा यावदेवमेव विरूपरूपैरुच्चावचैर्नानाप्रकारैर्जलस्नानावगाहनादिक स्तथा प्राम्युपमर्दकारिनिः कर्मसमारंनैर्विरूपरूपान्नानाप्रकारान् सुरापानमांसनणाग म्यागमनादिकान् कामोपनोगान समारनंते स्वतः परांश्चोदयंति नास्त्यत्र दोषश्त्येवं प्रता र्यासत्कारणाय प्रेरयंत्येवं च तेऽनार्यावनार्यकर्मकारित्वादार्यान्मार्गाविरु६ मार्ग प्रतिप नाः । तथाहि । सांख्यानामचेतनत्वात्प्रकृतेः कार्यकर्तृत्वं नोपपद्यते । अचेतनत्वं तु त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy