________________
राय धनपतसिंघ बादाउरका जैनागमसंग्रह नाग उसरा. ३३ चाऽविद्यमानकर्तृकं तदादिमत्प्रतिनियताकारमपि न नवति यथाकाशं । आदिमत्प्रतिनि यताकारस्य च सकर्तृत्वेन व्याप्तेः। व्यापकनिवृत्ती व्याप्यस्य विनिवृत्तिरिति सर्वत्र योजनीय। तथा विद्यमानाधिष्ठातृकानींडियाणि । करणत्वात् । यद्यदिह करणं तत्तविद्यमानाधिष्ठा तृकं दृष्टं । यथा दंडादिकमिति । अधिष्ठातारमंतरेण करणत्वाऽनुपपत्तिः । यथाकाश स्य । हृषीकाणां चाधिष्ठाताऽत्मा सच तेन्योऽन्य इति । तथा विद्यमानाधिष्ठातृकमिदमिंझ्यि विषयकदंबकं । आदानादेयसनावात् । इह यत्र यत्राऽदानादेयसन्नावस्तत्र तत्र विद्यमा न बादाता ग्राहको दृष्टः । यथा संदंशकायःपिंडयोस्तन्निन्नोऽयस्कार इति । यश्चा येश्यैिः करणैर्विषयाणामादाता ग्राहकः स तजिन्नात्मेति । तथा विद्यमाननोक्तृक मिदं शरीरं नोग्यत्वादोदनादिवत् । अत्रच कुलालादीनां मूर्तत्वाऽनित्यत्वसंहतत्वदर्शना दात्मापि तथैव स्यादिति धर्मविशेषविपरीतसाधनत्वेन विरुमा शंका न विधेया। संसारि ण आत्मनः कर्मणा सहान्योन्यानुबंधतः कथंचिन्मूर्तत्वाद्यन्युपगमादिति । तथा यउक्तं । नास्ति सत्त्वाऔपपातिका इति तदप्ययुक्तं । यतस्तदहर्जातबालकस्य यःस्तनानिलाषः सो न्यानिलाषपूर्वको ऽनिलाषत्वात् कुमारानिलाषवत् । तथा बाल विज्ञानमन्य विज्ञान पूर्वकं विज्ञानत्वात् कुंमारविज्ञानवत् । तथाहि। यदहर्जातबालकोपि यावत्सएवायं स्तन इत्येवं नावधारयति तावन्नोपरत रुदितो मुखमर्पयति स्तने इत्यतोऽस्ति बालके विज्ञानलेशः सचाऽन्यविज्ञानपूर्वकः । तथान्यविज्ञानं नवांतर विज्ञानं तस्मादस्ति सत्त्व उपपातिक इति। तथा। यदनिहितं विज्ञानघनएवैतेन्यो नूतेन्यः समुबाय तान्येवानुविनश्यतीति । तत्राप्यय मर्थे विज्ञानघनो विज्ञानपिंड आत्मा नूतन्य नबायेति प्राक्तनकर्मवशात्तथाविधकायाकार परिणते नूतसमुदाये तद्वारेण स्वकर्मफलमनुनूय पुनस्तविनाशे यात्मापि तदनु तेना कारेण विनश्यापरपर्यायांतरेणोत्पद्यते नपुनस्तैरेव सह विनश्यतीति । तथा यमुक्तं । धर्मिणो ऽनावात्तधर्मयोः पुण्यपापयोरनावति तदप्यसमीचीनं । यतो धर्मी तावदनंतरो क्तिकदंबकेन साधितस्तत्तिौ च तधर्मयोः पुण्यपापयोरपि सिभिरवसेया जगदैचित्र्यदर्श नाच्च । यत्तु स्वनावमाश्रित्योपलशकलं दृष्टांतत्वेनोपन्यस्तं तदपि तनोक्तृकर्मवशादेव तथा तथा संवृत्तइति उर्निवारः पुण्यापुण्यसनावइति ।येपि बहवः कदलीस्तंनादयो दृष्टांता था स्मनो ऽनावसाधनायोपन्यस्तास्तेप्यनिहितनीत्याऽत्मनोनूतव्यतिरिक्तस्य परलोकयायि नः सारनूतस्य साधितत्वात्केवलं नवतो वाचालतां प्रख्यापयंति इत्यलमतिप्रसंगेन । शेषं सूत्रं विवियतेऽधुनेति । तदेवं तेषां नूतव्यतिरिक्तात्मनिन्दववादिनां योयं लो कश्चतुर्गतिकसंसारो नवानवांतरगतिलक्षणः प्राक् प्रसाधितः सुनगनगसुरूपमंद रूपेश्वरदारियादिगत्या जगदैचित्र्यलक्षणश्च स एवंनूतो लोकस्तेषां कुतो नवेत् । कयो पपत्त्या घटेत । आत्मनोऽनन्युपगमान किंचिदित्यर्थः। तेच नास्तिकाः परलोकयायिजीवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org