SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ ६०६ वितीये सूत्रकृतांगे वितीय श्रुतस्कंधे प्रथमाध्ययनं. तथा उष्टं कृतं दुष्कृतमेतदपि रजस्तमसोरुत्कटतया प्रवर्तते । एवं कल्याणमिति वा पा पकमितिवा साध्वितिवाथसाध्वितिवा इत्येतत्सत्वादीनां गुणानामुत्कर्षानुत्कर्षतया यथा संनवमायोजनीयं । तथेप्सितार्थनिष्ठानं सिद्धिविपर्ययः स्वसिदिनिर्वाणं वा सिदिः सं सारः संसारिणां तथा नरकः पापकर्मिणां यातनास्थानमनरकस्तिर्यङ्मनुष्यामराणामेत सर्व सत्वादिगुणाधिष्ठिता नूतात्मिका प्रतिर्विधत्ते । लोकायतानिप्रायेणापीहैव तथा विधसुखःखावस्थाने स्वर्गनरकावितीत्येवमंतशस्तृणमात्रमपि यत्कार्य तभूतैरेव प्रधा नरूपापन्नः क्रियते । तथा चोक्तं । सत्वं लघुप्रकाशकमिष्टमुपष्टंनकं बलंच रजः॥ गुरुचर एकमेव तमः प्रदीपवन्चार्थतोवृत्तिरित्यादि । तदेवं सांख्यानिप्रायेणात्मनस्तृणकुब्जीकर ऐप्यसामर्थ्यानोकायतिकानिप्रायेण त्वात्मनएवानावानतान्येव सर्वकार्यत्वात्कर्तृणीत्ये वमन्युपगमस्तानिच समुदायरूपापन्नानि नानास्वनावं कार्यं कुर्वतिं ॥ २१ ॥ तं च पिदुहेसेणं पुढोनूतसमवातं जाणेज्जातं जहा पुढवी एगे मदनूते आऊ उच्चे महनते तेऊतच्चेमदनते वाऊचग्जेमहनते आगासे पंचमे मदते । वेते पंचमहसूया अणिम्मिया अणिम्मावित्ता अकडा पोकित्तिमा पोक डगा अणाश्या अणिदणा अवंजा अपुरोदिता सता सासता आय बना पुण एगे एवमाद सतो पनि विणासो असतो पनि संनवो॥३२॥ अर्थ-(तंचपिहूदेसेणंपुढोनूतसमवातंजाणेझाके ) ते पांचनूतनो समवाय पृथक एटले जुदो जुदो जावो (तंजहाके ) ते कहेले. (पुढवीएगेमहसूते के०) पृथवी पर्व तादिक ए एक महानूत जाणवो (याककुच्चेमहनते के) पाणी नदी सरोवर समु ज्ञादिकनो ए बीजो महानूत जाणवो (तेकतञ्चेमहत्ते के०) अग्नि ते नष्ण श्रज वालानो कारण ए त्रीजो महानत जाणवो (वाऊचन महते के०) वायु वृद्ध कंप ननो लक्षण ए चोथो महानूत जावो (यागासेपंचमेमहमूते के०) आकाश अव काश लक्षण ए पांचमो महानत जाणवो (श्चेतेपंचमहतया के०) ए पांच महान त ते (अणिम्मिया के०) ईश्वरादिके नीपजाव्या नथी (अणिमावित्ता के० ) हवे नीपजाववा पण नथी (थकडा के०) कोश्ना करेला नथी (णोकित्तिमा के०) घटादिकपदार्थनी पेरे कृत्रिम नथी (लोकडगा के०) तेनी निष्पत्तिने विषे अन्य को इनी अपेक्षा नथी (श्रणाश्या के०) तेनी थादि नथी (अणिहणा के०) तेनो अंत नथी (अवंजा के० ) अवंध्यते समस्त कार्यना करनार जाणवा (अपुरोहिता के०) तेश्रोने कार्यने विषे प्रवर्त्तावनार को नथी (सर्तता के०) स्वाधीन (सा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy