SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ६५ अर्थ-(इहखलु के० ) निश्चे थासंसारने विषे (पंचमहलूता के० ) पांच महोटा जत सर्व जगतमा व्यापी रह्या (जेहिंनोकाइकिरियातिवाथ किरियातिवा के० ) ते हिज पांच जूते अमे किया प्रक्रिया सर्व करिये परंतु जेहिं एटले जे बगे यात्मा ए वे नामे पदार्थ ते क्रिया यक्रिया नोकङ एटले नथी करतो तथा मुक्कडे तिवा उक्क डेतिवा कनाणेतिवा पावएतिवा सादुतिवा सिदितिवा थसिदितिवा गिरएतिवा अणि रएतिवा एटले सुकृत करणी दुष्कृत करणी कल्याण कारी क्रिया पापकारी क्रिया साधु एटले नली क्रिया असाधु एटले माती क्रिया सिदि एटले मोक्ष जवा योग्य क्रिया असिदि एटले मोह न जवा योग्यक्रिया नरक जवा योग्य क्रिया नरके नजवा योग्य क्रिया ए सर्व थात्मा नथी करतो (अंतसोतणमायमवि के०) ए कारणे सां ख्यने मते जे कांश सूक्ष्म तृणनु नमाववो तेनो पण उपदेश पांच नूतज करेले पण यात्मा सर्वथा कांड पण नथी करतो ॥१॥ ॥ दीपिका-सांख्यनास्तिकयोर्मतमाह । इह मते पंच महाभूतानि यै!ऽस्माकं क्रिया व्यापारता वा नक्रियते सुरुतं दुष्कृतंवा कल्याणं पापकमिति या साध्वितिवा सिधिM क्तिरसिदिः संसारोनरकोऽनरकस्तिर्यनरामरगतिः । एतत्सर्व सत्वरजस्तमोरूपा प्रक तिरेव जूतरूपा करोति । यात्मा केवलमुपर्नुक्ते नतु करोति किंचित् । नास्तिकानिप्राये णापि इहैव सुखःखे स्वर्गनरको इत्युच्यतइति । एवमंतशस्तृणमात्रमपि यत्कार्य ततै रेव प्रतिरूपापन्नः क्रियते । एवं सांख्यमते यात्मा किंचित्करः । नास्तिकमतेतु या त्मनः सर्वथाप्यनावस्ततोक्ष्योरपि नूतान्येव सर्वकार्यकर्तृणीति ॥ २१ ॥ ॥ टीका-सांप्रतं सांख्यस्य लोकायतिकस्य चान्युपगमं दर्शयितुमाह । (इहखलुपंच महताश्त्यादि) शहास्मिन् संसारे वितीयपुरुषवक्तव्यताधिकारे वा । खलुशब्दोवाक्या लंकारे । पृथिव्यादीनि पंचमहानूतानि विद्यते महांति च तानिच महाभूतानि सर्व व्यापितयान्युपगमात् महत्वं । तानिच पंचैव । परस्य षष्ठस्य क्रियाकर्तृत्वेनानन्युपगमाद्यदि पंचनिजूतैरप्युपगम्यमानैर्नोऽस्माकं किया परिस्पंदात्मिका चेष्टारूपा क्रियते क्रिया वा नि ापारतया स्थितिरूपा क्रियते । तथाहि । तेषां दर्शनं सत्वरजस्तमोरूपा प्रकृतिता त्मनूताः सर्वार्थक्रियाः करोति पुरुषः केवलमुपचुक्तेऽध्यवसितमर्थ पुरुषश्चेतयतीति व चनात् । बुझिश्व प्रकृतिरेव तहिकारत्वात् । तस्याश्च प्रकतेनूतात्मिकायाः सत्वरजस्तम सां चयापचयाच्या क्रियाक्रिये स्यातामिति कृत्वा नूतेच्यएव क्रियादीनि प्रवर्तते तक्ष्यति रेकेणापरस्यानावादिति नावः । तथा सुष्टु कृतं सुरूतमेतच सत्वगुणाधिक्येन नवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy