SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ६०३ लतया ऽजितेंख्यिाः संतस्तेषु कामनोगेषु मूर्बिताएकीनावतामापन्नागृक्षाः कांक्षावंतो ग्रथिताधवबाअध्युपपन्नाधाधिक्येन नोगेषु सुब्धारागषातराग देषवशगाः काम जोगांधावा तएवं कामनोगेषु थाश्रवबहाः संतोनात्मानं संसारात्कर्मपाशाा समुन्ने दयंति मोचयंति नापि परं सउपदेशदानतः कर्मपाशावपाशितं समुलेदयंति कर्मबंधात्रोट यंति नाप्यन्यान् दशविधप्राणवर्तिनः प्राणान् प्राणिनस्तथा वानवन् नवंति नविष्य तिच नूतानि तथा वा थायुष्कधारणाजीवास्तांस्तथा सत्वास्तथाविधवीर्यातरायक्योप शमापादितवीर्यगुणोपेतास्तान्नसमुन्जेदयंति । असदनिप्रायप्रवृत्तत्वात् । ते चैवंविधास्त जीवतहरीरवादिनोलोकायतिकाअजितेंख्यितया कामनोगावसक्ताः पूर्वसंयोगात्पुत्रदा रादिकात्प्रहीणाः प्रन्रष्टाचाराद्याताः सर्वहेयधर्मेन्यश्त्यार्योमार्गः सदनुष्ठानरूपस्तमसं प्राप्ताश्त्येवं पूर्वोक्तया नीत्या ऐहिकामुष्मिकलोकक्ष्यसदनुष्ठानन्रष्टाअंतरालएव नोगे षु विषमास्तिष्ठति । न विवदितं पौंमरीकोत्देपणादिकं कार्य प्रसाधयंतीति । अयं च प्रथमःपुरुषस्ततीवतचरीरवादी परिसमाप्तइति ॥ १५ ॥ अहावरे दोच्चे पुरिसजाए पंचमदपूतिएति आदिङ इह खलु पाश णंवा संतेगतियामणुस्सा नवंति अणुपुत्वेणं लोयं नववन्ना तं जहा आरि यावेगे अणारियावेगे एवं जाव उरूवावेगे तेसिंचणं महंएगे राया नव इमदाएवंचेव गिरविसेसं जाव सेणावश्पुत्ता तेसिंचणं एगेतिए सडा न वंति कामंतं समणाय माहणाय पहारिंसगमणाए तब अन्नयरेणं धम्मे णं पन्नत्तारो वयं श्मेणं धम्मेणं पन्नवश्स्सामो सेएवं मायापदनयंतारो जहाए एसधम्मे सुअकाए सुपन्नत्ते नवंति ॥२०॥ अर्थ-(अहावरेदोच्चेपुरिसजाए के) अथ हवे अपर एटले बीजो पुरुषजात को ण ते दुं कहुं माटे हे श्रमणो तमे सनिलो (पंचमहाभूतिएति के०) जे पुरुष पृथ व्यादिक पांच महाभूत तत्वे करी माने ते पांच महाभूतिक पुरुष सांरख्यमति (आहिक इ के०) कहिए ते प्रथम पुरुषनी परे ज्यांलगे राजसनामां यावी राजा प्रत्ये पोतानो धर्म रुडो करी प्रकाशे तेनी पेरे कहे (इहखनुपाइणंवाके०) निश्चे या संसारमा पूर्वा दिक दिशिने विषे (संतेगतियामणुस्सानवंतिके०) कोइएक मनुष्य पंचमहाभूतिक सांख्य मति (थपपुवेणंलोयंग्ववन्ना के०) ते अनुक्रमे लोकमांहे उपना (तंजहाके०) ते क हेडे (आरियावेगेके० ) एक आर्य मनुष्यते साडा पचीश आर्य देशना उपना (अणा रियावेगे के०) एक अनार्य मनुष्यते अनार्य देशना उपना ( एवंजावरूवावेगे के० ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy